सामग्री पर जाएँ

गोनर्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोनर्द नपुं।

कैवर्तीमुस्तकम्

समानार्थक:कुटन्नट,दाशपुर,वानेय,परिपेलव,प्लव,गोपुर,गोनर्द,कैवर्तीमुस्तक

2।4।132।1।3

प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च। ग्रन्थिपर्णं शुकं बर्हं पुष्पं स्थौणेयकुक्कुरे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोनर्द¦ m. (-र्दः) The Sarasa or Indian crane. n. (-र्दं) A fragrant grass, (Cyperus rotundus.) E. गो water, नर्द् to sound, affix अच्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोनर्द/ गो--नर्द m. " bellowing like a bull " , शिवMBh. xii , 10430

गोनर्द/ गो--नर्द m. the bird Ardea sibirica(See. -नन्दी) Car. i , 27 , 54

गोनर्द/ गो--नर्द m. N. of a king of Kashmir Hariv. (See. -नन्द)

गोनर्द/ गो--नर्द m. of an author Kum. vii , 95 Sch.

गोनर्द/ गो--नर्द m. of a mountain( v.l. गो-मन्त) VarBr2S. v , 68 Sch.

गोनर्द/ गो--नर्द m. pl. N. of a people in the Dekhan (or in the east Pa1n2. 1-1 , 75 Ka1s3. ) VarBr2S. ( v.l. गो-नन)

गोनर्द/ गो--नर्द n. Cyperus rotundus L.

"https://sa.wiktionary.org/w/index.php?title=गोनर्द&oldid=339815" इत्यस्माद् प्रतिप्राप्तम्