गोप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपः, पुं, (गोर्जलात् कफपित्तादिदूषितरसात पाति रक्षतीति । गो + पा + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) बोलः । (गां गोजातिं पाति रक्षतीति । गो + पा + कः ।) जातिविशेषः । गोयाला इति भाषा ॥ तत्- पर्य्यायः । गोसंख्यः २ गोधुक् ३ आभीरः ४ वल्लवः ५ गोपालः ६ । इत्यमरः । २ । ९ । ५७ ॥ तस्योत्पत्तिर्यथा, -- “मणिबन्ध्यां तन्त्रवायात् गोपजातेश्च सम्भवः ।” इति पराशरपद्धतिः ॥ (यथा, मनुः । ८ । २६० । “व्याधाञ्छाकुनिकान् गोपान् कैवर्त्तान् मूल- खानकान् । व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनचारिणः ॥”) गोष्ठाध्यक्षः । (गां पृथिवीं पाति रक्षतीति । पा + कः ।) पृथ्वीपतिः । बहुग्रामस्याधिकृतः । इति मेदिनी । पे । ५ ॥ (गाः पाति रक्षतीति । पा + कः । गोरक्षकः । यथा, मनुः । ८ । २३१ । “गोपः क्षीरभृतो यस्तु स दुह्याद्दशतो वराम् । गोस्वाम्यनुमते भृत्यः सा स्यात् पाले भृते भृतिः ॥” गन्धर्व्वविशेषः । यथा, रामायणे । ६ । ९१ । ४६ । “नारदस्तुम्बुरुर्गोपः प्रभया सूर्य्यवर्च्चसः । एते गन्धर्व्वराजानो भरतस्याग्रतो जगुः ॥”)

गोपः, त्रि, (गोपायति रक्षतीति । गुपू ञ् रक्षणे गुप + आय + “आयादय आर्द्धधातुके वा ।” ३ । १ । ३१ । इति अच् ।) रक्षकः । उप- कारकः । इति शब्दरत्नावली ॥ (यथा, ऋग्- वेदे । १० । ६१ । १० । “द्विबर्हसो य उप गोप- मागुरदक्षिणासो अच्युता दुदुक्षन् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोप पुं।

बहुग्रामाधिकृतः

समानार्थक:गोप

2।8।7।1।2

स्थायुकोऽधिकृतो ग्रामे गोपो ग्रामेषु भूरिषु। भौरिकः कनकाध्यक्षो रूप्याध्यक्षस्तु नैष्किकः॥

स्वामी : राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

गोप पुं।

गोपालः

समानार्थक:गोप,गोपाल,गोसङ्ख्य,गोधुक्,आभीर,वल्लव,गोविन्द,गोप

2।9।57।2।1

कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम्. गोपे गोपालगोसंख्यगोधुगाभीरवल्लवाः॥

पत्नी : आभीरी

सेवक : गोपग्रामः

वृत्ति : गौः

 : गवां_स्वामिः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

गोप पुं।

गन्धरसः

समानार्थक:बोल,गन्धरस,प्राण,पिण्ड,गोप,रस

2।9।104।2।5

गैरेयमर्थ्यं गिरिजमश्मजं च शिलाजतु। वोलगन्धरसप्राणपिण्डगोपरसाः समाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

गोप पुं।

गोपालः

समानार्थक:गोप,गोपाल,गोसङ्ख्य,गोधुक्,आभीर,वल्लव,गोविन्द,गोप

3।3।130।1।1

गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी। बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम्.।

पत्नी : आभीरी

सेवक : गोपग्रामः

वृत्ति : गौः

 : गवां_स्वामिः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोप¦ पु॰ स्त्री गां भूमिं वा पाति रक्षति पा--क। (गोयाणा)

१ जातिभेदे स्त्रियां ङीष्।
“व्याधांच्छाकुनिकान्” गोपान्मनुः।
“मणिवन्द्यां तन्तुवायात् गोपजातेश्च सम्भवः” पराशरः
“सच्छूद्रौ गोपनापितौ” इत्युक्तेः तस्यसच्छूद्रत्वम्

२ ग्रामाधिकृते

३ भूरक्षके, च पु॰।

४ गोष्ठाध्यक्षे च मेदि॰। गोरक्षकमात्रे च।
“गोपः क्षीरभृतोयस्तु स दुह्याद्दशतो वराम्। गोखा-{??}गुमते भृत्यः सा स्यात्पालेऽभृते भृतिः” मनुः।
“नन्द-गोपगृहे जाता यशोदा गर्भसम्भवा” देवी भा॰।
“गोप-वधूटी दुकूलचौराय” भाषां॰
“तद्वनं तापसानित्यं गो-पाश्च वनचारिणः” भा॰ व॰

१२ अ॰। गोपयति गुप--अच्।

६ रक्षके।
“सर्वे देवाभुवनस्यास्यगोपाः” भा॰ आनु॰

१० अ॰। कस्मिंचिकर्म्मण्युपपदेगुप--अण्। भूगोपादि तत्तद्वस्तु पालके।
“दिव्यास्त्र-विन्महातेजाः कर्णो वैकर्तनो वृषः। सेनागोपश्चस कथम्” भा॰ कर्ण॰

८ अ॰।
“पृष्ठगोपे वृकोदरे” भा॰ आ॰

२० । अ॰। स्त्रियां पणन्तत्वात् ईप्। मुग्धबो॰गौरा॰ ङीष् पा॰।
“शालि गोप्योजगुर्गुणान्” रघुः।

७ उपकारके त्रि॰ शब्दर॰। गां जलं पिबौ पा--क।

८ वोले शब्दार्थचि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोप¦ mfn. (-पः-पा-पं)
1. A helper, a friend or patron.
2. A preserver, a cherisher.
3. Who or what hides or conceals. m. (-पः)
1. Superin- tendent of a district.
2. The head of a cowpen.
3. A herdsman, a [Page246-b+ 60] cowherd, a milkman by caste and occupation.
4. A king.
5. A Myrrh: see गोपरस। f. (-पा or -पी) A plant, (Echites frutescens) f. (-पा) A milk-woman, a female cowherd. f. (-पी)
1. A cowherd's wife, but especially applied to those of Brindaban, the compani- ons and objects of KRISHNA'S juvenile sports, and who are consid- ered sometimes as holy or celestial personages.
2. A protectress.
3. Nature, elementary nature. E. गो the earth &c. and प what preserves; also in some sense गुप् to hide, to protect, &c. affix क, fem. affix टाप् or ङीष्, गां भूमिं वा पाति रक्षति पा-क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपः [gōpḥ], (-पी f.) [गुप्-अच्]

One who guards or protects; शालिगोप्यो जगुर्यशः R.4.2.

Hiding. concealment.

Reviling, abuse.

Flurry, agitation.

Light, lustre, splendour.

गोपः [gōpḥ] गोपनम् [gōpanam], गोपनम् See under गुप्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोप/ गो--प etc. See. s.v.

गोप/ गो-प m. (= -पाs.v. गो)a cowherd , herdsman , milkman (considered as a man of mixed caste Para1s3. ) Mn. viii MBh. ( ifc. f( आ). , i , 3213 ) Hariv. etc.

गोप/ गो-प m. a protector , guardian RV. x , 61 , 10 Ta1n2d2yaBr. Ka1tyS3r. MBh.

गोप/ गो-प m. the superintendent of several villages , head of a district L.

गोप/ गो-प m. a king L.

गोप/ गो-प m. " chief herdsman " , कृष्णMBh. ii , 1438

गोप/ गो-प m. a particular class of plants BhP. xii , 8 , 21

गोप/ गो-प m. = -रसL.

गोप/ गो-प m. N. of a गन्धर्व(See. गो-पति) R. ii , 91 , 44

गोप/ गो-प m. of a Buddh. अर्हत्W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a तुषित god. वा. ६२. 9.

"https://sa.wiktionary.org/w/index.php?title=गोप&oldid=429096" इत्यस्माद् प्रतिप्राप्तम्