गोपक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपकः, पुं, (गोप + स्वार्थे कन् ।) बोलः । बहु- ग्रामाधिपतिः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपक¦ त्रि॰ गोप वा स्वार्थे क गुप--ण्वुल्।

१ गोपे

२ बहुग्रामा-ध्यक्षे।

३ रक्षके टाप् स्त्रियां ङीष्। ततः शिवा॰ अपत्येअण्। गौपिक गोपिकापत्ये पु॰ स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपक¦ mfn. (-कः-का-कं) One who guards or protects. m. (-कः)
1. Myrrh.
2. The Superintendent of a district. E. कन् added to the preceding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपक m. ( g. याजका-दिGan2ar. 99 Sch. )a cowherd Dhu1rtan.

गोपक m. (fr. गोपय)guardian( ifc. )See. चीवर-

गोपक m. the superintendent of a district L.

गोपक m. myrrh L.

"https://sa.wiktionary.org/w/index.php?title=गोपक&oldid=339952" इत्यस्माद् प्रतिप्राप्तम्