गोपति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपतिः, पुं, (गोर्वृषभस्य पतिः । यद्वा गवां पशूनां जीवानां पतिः ।) शिवः । (यथा, महा- भारते । १३ । १७ । १३ । “गोपालिर्गोपतिर्ग्रामो गोचर्म्मवसनो हरिः ॥” गां पृथ्वीं जगदित्यर्थः पाति पालयतीति । गो + पा + डतिः । विष्णुः । यथा, महाभारते । १३ । १४९ । ६६ । “उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ॥” गोपेन्द्रनन्दनकृष्णः । यथा, हरिवंशे । ७६ । ४ । “अमानुषाणि कर्म्माणि पश्यामस्तव गोपते ! ॥” असुरभेदः । यथा, महाभारते । ३ । १२ । ३५ “गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ ॥” गवां रश्मीनां पतिः ।) सूर्य्यः । (यथ भागवते । १ । १२ । १० । “परिभ्रमन्तमुल्काभां भ्रामयन्तं गदां मुहुः । अस्त्रतेजः स्वगदया नीहारमिव गोपतिः ॥” गोः पृथिव्याः पतिः ।) राजा । (गवां सौर- भेयाणां पतिः ।) वृषः । इति मेदिनी ॥ ते । १०७ ॥ (यथा, बृहत्संहितायाम् । ६८ । ११५ । “शार्द्दूलहंससमदद्विपगोपतीनां तुल्या भवन्ति गतिभिः शिखिनां च भूपाः । येषाञ्च शब्दरहितं स्तिमितं च यातं तेऽपीश्वरा द्रुतपरिप्लुतगा दरिद्राः ॥”) ऋषभनामौषधिः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपति पुं।

साण्डवृषभः

समानार्थक:षण्ड,गोपति,इट्चर

2।9।62।2।4

शकृत्करिस्तु वत्सस्याद्दम्यवत्सतरौ समौ। आर्षभ्यः षण्डतायोग्यः षण्डो गोपतिरिट्चरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपति¦ पु॰

६ त॰। गवां पशूनां पत्यौ

१ शिवे,

२ वृषे, (सांड)
“रक्षसां वशमापन्नं सिंहानामिव गोपतिम्” रामा॰। भूमिपतौ

३ नृपे

४ श्रीकृष्णे, किरणपतौ

५ सूर्य्ये,

६ स्वर्ग-[Page2706-b+ 38] पतौ शक्रे, मेदिनिः।

७ ऋषभनामौषधौ राजनि॰।
“गोपालिर्गोपतिर्ग्रामो गोचर्म्मवसनो हरः” भा॰ आनु॰

१७ अ॰ शिवसहनासोक्तौ।
“उत्तरो गोपतिर्गोप्ता” विष्णुस॰
“गवां पालनात् गोपवेशधारणात् गौर्महीतस्याः पाल-नाद्वा गोपतिः” भा॰
“सिंहेन निहतं गोष्ठे गौः सवत्सेयगोपतिम्” कि॰

४ ।

२२ । गोस्वामिनि च हारा॰।
“ध्रुवाअस्मिन् गोपतौ स्यात् वह्वीः” यजु॰

९ ।

११
“गोपतौ गवांगत्यावस्मिन् यजमाने” वेददी॰। सूर्य्यस्य किरणपतित्वात्तथात्वम्
“मार्त्तण्डो गोपतिः श्रीमान् कृतज्ञश्च प्रता-पषान्”। आदित्यहृदयम्
“तपसाराध्य वरदं देवंगोपतिमीश्वरम्” भा॰ आ॰

१७

३ अ॰ सूर्य्यकन्यातपतीविवाहोक्तौ”

९ असुरभेदे
“गोपतिस्तालकेतुश्च निहतौशार्ङ्गधन्वना” हरिवं॰

१६

१ अ॰। तस्य भावः त्व--गोपतित्व पत्यन्तत्वात् यत्। गोपत्यगोपतिभावे न॰
“येनांशेन हृता गावः कश्यपेन महा-त्मना। स तेनांशेन जगतीं गत्वा गोपत्यमेष्यति” हरिवं॰

५६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपति¦ m. (-तिः)
1. A name of SIVA.
2. Of INDRA.
3. The sun.
4. A king.
5. A bull. E. गो the earth, &c. पति lord or master.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपति/ गो--पति m. ( गो-)the lord of cowherds , leader , chief (a N. often applied to इन्द्र) RV. AV. VS. i , 1

गोपति/ गो--पति m. a bull MBh. xii , 4877 R. iii , iv VarBr2S.

गोपति/ गो--पति m. (hence) the medicinal plant ऋषभL.

गोपति/ गो--पति m. " lord of rays " , the sun MBh. i , ii , iii Hariv. BhP.

गोपति/ गो--पति m. " lord of stars " , the moon Subh.

गोपति/ गो--पति m. " earth-lord " , a king L.

गोपति/ गो--पति m. " the chief of herdsmen " , कृष्णor विष्णुMBh. xiii , 7002 and 7012 Hariv. 4067

गोपति/ गो--पति m. " lord of waters " , वरुणMBh. v , 3532 and 3801

गोपति/ गो--पति m. शिव, xiii , 1228 R. vii , 16 , 23

गोपति/ गो--पति m. इन्द्रL.

गोपति/ गो--पति m. N. of a देव-गन्धर्व(See. गो-प) MBh. i , 2550 and 4811

गोपति/ गो--पति m. of a demon slain by कृष्णMBh. iii , 492 Hariv. 9141

गोपति/ गो--पति m. of a son of शिबिMBh. xii , 1794

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of the sun. Br. III. ५९. ६८.
(II)--the name of विष्णु in गया. वा. १०८. ५२.
(III)--माया, the वैष्णवी in गया worshipped by Rudra. वा. १०८. ५२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GOPATI I : A demon. He was a co-worker of another demon named Kālaketu. Śrī Kṛṣṇa killed Gopati on the banks of the river Irāvatī on the mountain Mahen- dra. (Chapter 38, Sabhā Parva).


_______________________________
*5th word in left half of page 295 (+offset) in original book.

GOPATI II : A deva gandharva. He was born to Ka- śyapa of his wife Muni. (Śloka 42, Chapter 65, Vana Parva). This gandharva participated in the birthday celebrations of Arjuna. (Śloka 55, Chapter 122, Ādi Parva).


_______________________________
*6th word in left half of page 295 (+offset) in original book.

GOPATI III : A son of the celebrated emperor, Śibi. When Paraśurāma killed and made extinct all Kṣatriya kings it was a herd of cows that brought up this child. (Śloka 78, Chapter 49, Śānti Parva).


_______________________________
*7th word in left half of page 295 (+offset) in original book.

GOPATI IV : A synonym of Śiva used in Śloka 151, Chapter 17 of Anuśāsana Parva


_______________________________
*8th word in left half of page 295 (+offset) in original book.

GOPATI V : A synonym of Viṣṇu used in Śloka 66, Chapter 149, of Anuśāsana Parva.


_______________________________
*9th word in left half of page 295 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गोपति&oldid=429098" इत्यस्माद् प्रतिप्राप्तम्