गोपद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपद/ गो--पद n. the mark or impression of a cow's hoof in the soil Pa1n2. 6-1 , 145 Ka1s3. (See. गोष्प्.)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a तुषित god. Br. II. ३६. १०.

"https://sa.wiktionary.org/w/index.php?title=गोपद&oldid=429099" इत्यस्माद् प्रतिप्राप्तम्