सामग्री पर जाएँ

गोपन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपनम्, क्ली, (गुप् + भावे ल्युट् ।) अपह्नवः । (यथा, महानिर्व्वाणतन्त्रे । ४ । ७९ । “गोपनाद्धीयते सत्यं न गुप्तिरनृतं विना । तस्मात् प्रकाशतः कुर्य्यात् कौलिकः कुलसाध- नम् ॥”) कुत्सनम् । रक्षा । (यथा, राजेन्द्रकर्णपूरे । ३४ । “अधिकं समाप्तसमरः प्रथितो भुवनेषु गोपन- रसोत्कः ॥”) व्याकुलत्वम् । दीप्तिः । इति कविकल्पद्रुमे गुप- धात्वर्थदर्शनात् ॥ तमालपत्रम् । इति राज- निर्घण्टः ॥ तेजपात इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपन¦ न॰ गुप--गोपने रक्षणे भावे ल्युट्।

१ अपह्नवे कृतस्यकर्मणोऽप्रकाशने

२ रक्षणे च
“सैन्येन महता युक्तंभरद्वाजस्य गोपने” भा॰ भी॰

५३ अ॰।
“क्षान्त्या मह्या-धारणे गोपने च” भा॰ आनु॰

२६ अ॰। चु॰ गुप-दीप्तौ भावे ल्युट्।

३ दीप्तौ। गुप्य--ईर्ष्याकुलत्वयोः मावेल्युट्।

४ ईर्ष्यायाम्

६ आकुलत्वे च। चु॰ गुप दीप्तौ गावेमुच् गोपना

६ दीप्तौ स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपन¦ n. (-नं)
1. Protecting, guarding.
2. Concealment, hiding,
3. Re- viling. abuse.
4. Flurry, hurry, alarm.
5. Light, lustre.
6. The leaf of the Laurus cassia. E. गुप् to hide, भावे ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपनम् [gōpanam], [गुप् भावे ल्युट्]

Guarding, protecting; तदाहुः स्वस्य गोपनम् Av.12.4.1.

Hiding, concealing; उचितं गोपनमनयोः कुचयोः कनकाद्रिकान्तितस्करयोः Udb.

Reviling, abuse.

Flurry, hurry, alarm.

Envy, jealousy.

Perplexity, confusion.

ना Protection.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपन n. ( गुप्)guarding , protection , preservation AV. xii , 4 , 10 MBh. vi , xiii

गोपन n. hiding , concealment Sa1h. Sarvad. Kull. on Mn. ix , 72

गोपन n. reviling , abuse W.

गोपन n. flurry , hurry , alarm W.

गोपन n. light , lustre W.

गोपन n. the leaf of Laurus Cassia L.

"https://sa.wiktionary.org/w/index.php?title=गोपन&oldid=340059" इत्यस्माद् प्रतिप्राप्तम्