गोपनीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपनीयम्, क्ली, (गुप् + अनीयर् ।) गोप्यम् । गोपितव्यम् । यथा, -- “स्वर्गेऽपि दुर्लभा विद्या गोपनीया प्रयत्नतः ।” इति नाडीप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपनीय¦ त्रि॰ गुप--गोपने रक्षणे वा कर्मणि अनीयर्।

१ अप्रकाश्ये

२ रक्षणीये च।
“गोपनीयमिदं दुःखमिति मेनिश्चिता मतिः” भा॰ शान्ति॰

१४

६ अ॰।
“गोपनीयंप्रयत्नेन न वाच्यं यस्य कस्यचित्” तन्त्रसा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपनीय¦ mfn. (-यः-या-यं)
1. Secret, mysterious, to be concealed or hid- den.
2. To be preserved or protected. E. गुप to hide, &c. अनीयर् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपनीय [gōpanīya], a.

To be preserved or protected.

To be prevented.

To be concealed or hidden.

Secret, mysterious.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपनीय mfn. to be preserved or protected Na1d2i1pr.

गोपनीय mfn. to be prevented MBh. xii , 5399

गोपनीय mfn. to be concealed or hidden (with abl. ) Sa1h. vi , 140/141

गोपनीय mfn. secret , mysterious W.

"https://sa.wiktionary.org/w/index.php?title=गोपनीय&oldid=340080" इत्यस्माद् प्रतिप्राप्तम्