गोपाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपालः, पुं, (गाः पालयतीति । गा + पाल + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) गवां पालकः । वृन्दावनस्थगोपालानां स्वरूपं यथा, “गोपाला मुनयः सर्व्वे वैकुण्ठानन्दमूर्त्तयः ॥” इति पद्मपुराणे पातालखण्डे व्यासं प्रति श्रीकृष्ण- वाक्यम् ॥ * ॥ (गां पृथिवीं पालयतीति । गो + पाल + अण् ।) राजा । (गां पृथिवीं वेदं वा पालयतीति ।) नन्दनन्दनः कृष्णः । इति मेदिनी । ले । ८६ ॥ * ॥ श्रीगोपालस्य ध्यानं यथा, “अव्याद्व्याकोषनीलाम्बुजरुचिररुणाम्भोज- नेत्रोऽम्बुजस्थो बालो जङ्घाकटीरस्थलकलितरणत्किङ्किणीको मुकुन्दः । दोर्भ्यां हैयङ्गवीनं दधदतिविमलं पायसं विश्व- वन्द्यो गोगोपीगोपवीतो रुरुनखविलसत्कण्ठभूष- श्चिरं वः ॥” इति तन्त्रसारः ॥ * ॥ तस्य स्वरूपं यथा, -- श्रीव्यास उवाच । “ततोऽहमब्रुवं हृष्टः पुलकोत्फुल्लविग्रहः । त्वामहं द्रष्टुमिच्छामि चक्षुर्भ्यां मधुसूदन ! ॥ यत्तत् सत्यं परं ब्रह्म जगद्योनिर्जगत्पतिः । वसन्तं वेद शिरसि चाक्षुषं नाथ ! मेऽस्तु तत् ॥ श्रीभगवानुवाच । ब्रह्मणैवं पुरा पृष्टः प्रार्थितश्च यथा पुरा । यदवोचमहं तस्मै तत्तुभ्यमपि कथ्यते ॥ मामेके प्रकृतिं प्राहुः पुरुषञ्च तथेश्वरम् । धर्म्ममेके धनञ्चैके मोक्षमेकेऽकुतोभयम् ॥ शून्यमेके भावमेके परमार्थमथापरे । दैवमेके देवमेके ग्रहमेके मनः परे ॥ बुद्धिमेके कालमेके शिवमेके सदाशिवम् । अपरे वेदशिरसि स्थितमेकं सनातनम् ॥ सद्भावं विक्रियाहीनं सच्चिदानन्दविग्रहम् । मन्मायामोहितधियः सर्व्वकालेषु वञ्चिताः ॥ कोऽपि वेद पुमान् लोके मदनुग्रहभाजनः । पश्याद्य दर्शयिष्यामि स्वं रूपं वेदगोपितम् ॥ ततोऽपश्यमहं भूप ! बालं बालाम्बुदप्रभम् । गोपकन्यावृतं गोपं हसन्तं गोपबालकैः ॥ कदम्बमूलमासीनं पीतवाससमद्भुतम् । वनं वृन्दावनं नाम नवपल्लवमण्डितम् ॥ कोकिलभ्रमरारावमनोभवमनोहरम् । नदीमपश्यं कालिन्दीमिन्दीवरदलप्रभाम् ॥ गोवर्द्धनं तथापश्यं कृष्णवामकरोद्धृतम् । महेन्द्रदर्पनाशाय गोगोपालसुखावहम् ॥ दृष्ट्वा विहृष्टो ह्यभवं सर्व्वभूषणभूषणम् । गोपालमबलासङ्गमुदितं वेणुनादितम् ॥ ततो मामाह भगवान् वृन्दावनवचः स्वयम् । यदिदं मे त्वया दृष्टं रूपं दिव्यं सनातनम् ॥ निष्कलं निष्क्रमं शान्तं सच्चिदानन्दविग्रहम् । पूर्णं पद्मपलाशाक्षं नातः पंरतरं मम ॥ इदमेव वदन्त्येते वेदाः कारणकारणम् । सत्यं व्यापि परानन्दचिद्घनं शाश्वतं शिवम् ॥ नित्यां मे मथुरां विद्धि वनं वृन्दावनं तथा । यमुनां गोपकन्याश्च तथा गोपालबालकान् ॥ ममावतारो नित्योऽयमत्र मा संशयं कृथाः । ममेष्टा हि सदा राधा सर्व्वज्ञोऽहं परात्परः ॥ मयि सर्व्वमिदं विश्वं भाति मायाविजृम्भितम् ॥” इति पद्मपुराणे पातालखण्डम् ॥ * ॥ द्बादशगोपालाश्चैतन्यशब्दे द्रष्टव्याः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपाल पुं।

गोपालः

समानार्थक:गोप,गोपाल,गोसङ्ख्य,गोधुक्,आभीर,वल्लव,गोविन्द,गोप

2।9।57।2।2

कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम्. गोपे गोपालगोसंख्यगोधुगाभीरवल्लवाः॥

पत्नी : आभीरी

सेवक : गोपग्रामः

वृत्ति : गौः

 : गवां_स्वामिः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपाल¦ पु॰ गां भूमिं पशुभेदं वा पालयति पालि--अण्उप॰ स॰।

१ नृपे

२ गोरक्षके च।
“क्षत्रियात् शूद्रकन्यायांसमुत्पन्नस्तु यः सुतः। स गोपाल इति ज्ञेयो भोज्योवि-प्रैर्न संशयः” पराशरोक्ते

३ सङ्कीर्णजातिभेदे।
“आर्द्धिकःकुलमित्रश्च गोपालोदासनापितौ। एते शूद्रेषु भोज्यान्नायश्चात्मानं निवेदयेत्” मनुना तस्य भोज्यान्नतोक्ता। नन्दनन्दने

४ विष्णीरवतारभेदे तद्रूपञ्च पद्मपु॰ पातालख॰
“त्वामहं द्रष्टुमिच्छामि चक्षुर्भ्यां मधुसूदन!”। श्रीकृष्णं प्रति व्यासप्रार्थने भगवदुक्ति व्यासवाक्ये यथा
“पश्याद्य दर्शयिष्यामि स्वरूपं वेदगोपितम्। ततोऽ[Page2710-b+ 38] पश्यमहं भूप! बालं बालाम्बुद प्रभम्। गोपकन्यावृतगोपं हसन्तं गोपबालकैः। कदम्बमूलमासीनं पीतवासःसमुज्ज्वलम्। वनं वृन्दावनं नाम नवपल्लवमण्डितम्। कोकिलभ्रमरारावमनोभवमनोहरम्। नदीमपश्यंकालिन्दीमिन्दीवरदलप्रभाम्। गोवर्द्धनं तथाऽपश्यंकृष्णवामकरोद्धृतम्। महेन्द्रदर्पनाशाय गोगोपालसुखा-वहम्। दृष्ट्वा विहृष्टो ह्यभवं सर्व्वभूषणभूषणम्। गोपालमबलासङ्गमुदितं वेणुनादिनम्,। तस्य ध्यानमन्त्रयन्त्रादिकं तन्त्रसारे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपाल¦ m. (-लः)
1. A King, a sovereign.
2. A cowherd.
3. A name of KRISHNA. E. गो the earth, &c. and पाल who preserves or protects. गां भूमिं पशुभेदं वा पालयति पालि अण् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपाल/ गो--पाल m. (proparox. Pa1n2. 6-2 , 78 )a cowherd VS. xxx , 11 S3Br. iv Mn. iv , 253 Ya1jn5. etc. ( ifc. f( आ). R. ii , 67 , 25 )

गोपाल/ गो--पाल m. " earth-protector " , a king (and " cowherd ") Pan5cat.

गोपाल/ गो--पाल m. (= -पति) कृष्णMBh. iii , 15530

गोपाल/ गो--पाल m. शिवL.

गोपाल/ गो--पाल m. N. of a demon causing fever Hariv. 9556

गोपाल/ गो--पाल m. of a नागBuddh.

गोपाल/ गो--पाल m. of a minister of king बिम्बि-सारib.

गोपाल/ गो--पाल m. of a king ib.

गोपाल/ गो--पाल m. of a general of king कीर्ति-वर्मन्Prab. i , 4

गोपाल/ गो--पाल m. of a scholar Prata1par. Sch.

गोपाल/ गो--पाल m. = -पालकSee.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of कृष्ण. Br. III. ३३. 8; Vi. V. २०. ४९. [page१-549+ ४१]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gopāla : m. (pl.): Name of a group of warriors.


A. Occurrence: They are mentioned mostly along with Nārāyaṇas; they formed part of the army of the Saṁśaptakas. (7. 66. 38; 8. 37. 33; 9. 2. 36).


B. Description: Respected by the brave (śūrasaṁmata) 7. 66. 39. arrogant in battles (yuddhadurmada) 9. 2. 36.


C. Epic Events:

(1) On the twelfth day of war, encouraged by Suśarman after the fall of Sudhanvan (7. 17. 27), they, along with Nārāyaṇas, returned to the battlefield determined to fight till death (tatas te saṁnyavartanta…nārāyaṇāś ca gopālāḥ kṛtvā mṛtyuṁ nivartanam) 7. 17. 31;

(2) On the fourteenth day, they were among those who tried to check the advance of Arjuna towards Jayadratha 7. 66. 38, 41;

(3) On the sixteenth day, they, led by Kṛtavarman, were stationed at the left foot of the Makaravyūha of the Kauravas 8. 7. 14, 17;

(4) On the seventeenth day, Gopālas and Saṁśaptakas were struck with fear when Arjuna released Aindrāstra (8. 37. 31); no one of them was then able to oppose Arjuna 8. 37. 33;

(5) They were counted by Dhṛtarāṣṭra among those all of whom were killed in the war of eighteen days 9. 2. 36;

(6) They are said to have been once defeated by Karṇa in battle (karṇena vijitāḥ pūrvaṁ saṁgrāme) 7. 66. 39.


_______________________________
*3rd word in left half of page p724_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gopāla : m. (pl.): Name of a group of warriors.


A. Occurrence: They are mentioned mostly along with Nārāyaṇas; they formed part of the army of the Saṁśaptakas. (7. 66. 38; 8. 37. 33; 9. 2. 36).


B. Description: Respected by the brave (śūrasaṁmata) 7. 66. 39. arrogant in battles (yuddhadurmada) 9. 2. 36.


C. Epic Events:

(1) On the twelfth day of war, encouraged by Suśarman after the fall of Sudhanvan (7. 17. 27), they, along with Nārāyaṇas, returned to the battlefield determined to fight till death (tatas te saṁnyavartanta…nārāyaṇāś ca gopālāḥ kṛtvā mṛtyuṁ nivartanam) 7. 17. 31;

(2) On the fourteenth day, they were among those who tried to check the advance of Arjuna towards Jayadratha 7. 66. 38, 41;

(3) On the sixteenth day, they, led by Kṛtavarman, were stationed at the left foot of the Makaravyūha of the Kauravas 8. 7. 14, 17;

(4) On the seventeenth day, Gopālas and Saṁśaptakas were struck with fear when Arjuna released Aindrāstra (8. 37. 31); no one of them was then able to oppose Arjuna 8. 37. 33;

(5) They were counted by Dhṛtarāṣṭra among those all of whom were killed in the war of eighteen days 9. 2. 36;

(6) They are said to have been once defeated by Karṇa in battle (karṇena vijitāḥ pūrvaṁ saṁgrāme) 7. 66. 39.


_______________________________
*3rd word in left half of page p724_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गोपाल&oldid=499375" इत्यस्माद् प्रतिप्राप्तम्