सामग्री पर जाएँ

गोपालक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपालकः, पु, (गां पशुं जीवजातमित्यर्थः पाल- यति रक्षतीति । गो + पालि + ण्वुल् ।) शिवः । इति त्रिकाण्डशेशः ॥ श्रीकृष्णः । यथा, -- “दाता फलानामभिवाञ्छितानां प्रागेव गोपालकमन्त्र एषः । क्रमदीपिका ॥ गोपालशब्दात् स्वार्थे के गोरक्षकश्च ॥ (यद्वा गवां पालकः रक्षकः । पालि + ण्वुल् । यथा, महाभारते । ३ । २३९ । ६ । “अथ संस्मारणां कृत्वा लक्षयित्वा त्रिहायणान् । वृतो गोपालकैः प्रीतो व्यहरत् कुरुनन्दनः ॥” चण्डमहासेननपतेः पुत्त्रयोरन्यतरः । यथा, कथासरित्सागरे । ११ । ७४ । “जातौ द्वौ तनयौ चण्डमहासेनस्य भूपतेः । एको गोपालको नाम द्बितीयः पालकस्तथा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपालक¦ पु॰ गां पालयति पालि--ण्वुल्

६ त॰।

१ गोरक्षके

२ भूमिरक्षके च

३ शिवे त्रिका॰ गोपाल + स्वार्थेक। उक्तार्थे

४ नन्दनन्दने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपालक¦ m. (-कः)
1. SIVA.
2. KRISHNA.
3. A cow keeper or protector. E. गो a cow or the earth, पाल् to cherish, and ण्वुल् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपालक/ गो--पालक m. a cowherd MBh. iii , 14854 Katha1s. xviii

गोपालक/ गो--पालक m. N. of कृष्णKramadi1p.

गोपालक/ गो--पालक m. of शिवL.

गोपालक/ गो--पालक m. of a son of king चण्डमहा-सेनKatha1s. ( ल, xvi , 103 )

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GOPĀLAKA : A son born to Caṇḍamahāsena of his wife Aṅgāravatī. Besides Gopālaka he had another son named Pālaka. (Kathāsaritsāgara, Kathāmukha- laṁbaka, Taraṅga 3).


_______________________________
*1st word in left half of page 295 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गोपालक&oldid=429106" इत्यस्माद् प्रतिप्राप्तम्