गोपालिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपालिका, स्त्री, (गोपालकस्य गोरक्षकस्य पत्नी । “पालकान्तात् न ।” ४ । १ । ४८ । इत्यस्य वार्त्तिं इति न ङीष् अतष्टापि अत इत्वम् ।) गोपालपत्नी । इति मुग्धबोधम् ॥ कीटविशेषः । ततपर्य्यायः । महाभीरुः २ । इति हेम- चन्द्रः । ४ । २७४ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपालिका¦ स्त्री गोपालकस्य पत्नी पालकान्तित्वात् न ङीष्टापि अत इत्त्वम्।

१ आभीरपत्न्याम्

२ शारिवोषधौ च श-ब्दार्थचि॰। गवां रक्षणात्तस्यास्तथात्वम

३ कीटभेदे हेमच॰। [Page2711-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपालिका¦ f. (-का)
1. A kind of worm.
2. A female cowherd: see गोपालक।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपालिका/ गो--पालिका f. ( Pa1n2. 4-1 , 48 Pat. )a cowherd's wife MBh. i , 7980

गोपालिका/ गो--पालिका f. a kind of worm or fly found on dung-heaps L.

"https://sa.wiktionary.org/w/index.php?title=गोपालिका&oldid=340468" इत्यस्माद् प्रतिप्राप्तम्