गोपिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपिका, स्त्री, (गोप्येव स्वार्थे कन् ह्रस्वश्च ।) गोपी । यथा, -- “न खलु गोपिकानन्दनो भवा- नखिलदेहिनामन्तरात्मदृक् ।” इति श्रीभागवते । १० । ३१ ४ ॥ (गोपायति रक्षति या । गुपू ञ रक्षणे + ण्वुल् । स्त्रियां टापि अत इत्वम् ।) रक्षित्री ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपिका¦ स्त्री गोपायति गुप--ण्वुल्।

१ गोपालयित्र्याम्गोप्येव स्वार्थे क ह्रस्वः।

२ गोपपत्न्याम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपिका¦ f. (-का) A female cowherd, &c.: see गोपक।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपिका f. ( g. शिवा-दि)a cowherd's wife , cowherdess BhP. x , 9 , 14 f.

गोपिका f. a protectress W.

गोपिका f. of पकSee.

"https://sa.wiktionary.org/w/index.php?title=गोपिका&oldid=499376" इत्यस्माद् प्रतिप्राप्तम्