गोपुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपुरम्, क्ली, (गोपायति नगरं रक्षतीति । गुप् + बाहुलकात् उरच् । यद्वा गाः पिपर्त्तीति । पॄ पालनपूरणयोः + “मूलविभुजादिभ्य उपसंख्या- नम् ।” इति कः ।) नगरद्वारम् । सहरेर फटक् इति भाषा ॥ तत्पर्य्यायः । पुरद्वारम् २ । इत्य- मरः । २ । ३ । १६ ॥ दुर्गपुरद्वारम् । इत्यन्ये ॥ द्वारमात्रम् । इति भरतः ॥ (यथा, महा- भारते । १ । २०८ । ३१ । “द्विपक्षगरुडप्रख्यैर्द्वारैः सौधैश्च शोभितम् । गुप्तमभ्रचयप्रख्यैर्गोपुरैर्म्मन्दरोपमैः ॥” * ॥ गौर्जलं पुरमस्य यद्बा गवा जलेनं पिपर्त्ति पूरयति आत्मानमिति । पृ + कः ।) कैवर्त्ती- मुस्तकम् । इति मेदिनी । रे । १५० ॥ (वैद्यक- शास्त्रप्रणेता ऋषिभेदः । यथा, सुश्रुते सूत्रस्थाने १ अध्याये । “अथ खलु भगवन्तममरवरमृषि- गणपरिवृतं आश्रमस्थं काशिराजं दिवोदासं धन्वन्तरिमौपधेनववैतरणौरभ्रपौष्कलावत कर- वीर्य्यगोपुररक्षितसुश्रुतप्रभृतय ऊचुः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपुर नपुं।

नगरद्वारम्

समानार्थक:पुरद्वार,गोपुर

2।2।16।2।4

स्त्री द्वार्द्वारं प्रतीहारः स्याद्वितर्दिस्तु वेदिका। तोरणोऽस्त्री बहिर्द्वारम्पुरद्वारं तु गोपुरम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

गोपुर नपुं।

कैवर्तीमुस्तकम्

समानार्थक:कुटन्नट,दाशपुर,वानेय,परिपेलव,प्लव,गोपुर,गोनर्द,कैवर्तीमुस्तक

2।4।132।1।2

प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च। ग्रन्थिपर्णं शुकं बर्हं पुष्पं स्थौणेयकुक्कुरे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपुर¦ न॰ पुर--अग्रगमने क गवां पुरम्, गवा जलेन पूर्य्यतेपॄ--वञर्थे क वा।

१ पुरद्वारे

२ श्रेष्ठद्वारे अमरः। तत्रगवामग्रगमनात्तथात्वम्।

३ कैवर्त्तीमुस्तके मेदि॰ तस्यजलेन पूरणात्तथात्वम्
“गुप्तवप्रचयप्रख्यैर्गोपुरैर्नन्दनो-पमैः” भा॰ आ॰

२०

६० श्लो॰।
“गोपुराट्टालकोपेतं चतुर्द्वारंदुरासदम्” भा॰ व॰

१७

३ अ॰।
“पुरगोपुरं प्रति ससैन्य-सागरम्” माघः।
“पीडा पुरस्यैव च गोपुरस्थे” (शुनि) वृ॰ स॰

८९ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपुर¦ n. (-रं)
1. A town gate.
2. A gate in general.
3. The ornamented gateway of a temple.
4. A kind of grass, (Cyperus rotundus.) E. पर अग्रगमने क गवां पुरं गवा जलेन पूर्य्यते पॄ घञर्थे क वा |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपुर/ गो--पुर n. a town-gate MBh. R. BhP.

गोपुर/ गो--पुर n. ( ifc. आMBh. iii R. v )

गोपुर/ गो--पुर n. a gate VarBr2S. lxxxix , 19

गोपुर/ गो--पुर n. the ornamented gateway of a temple W.

गोपुर/ गो--पुर n. (= -नर्द)Cyperus rotundus Bhpr. v , 2 , 123

गोपुर/ गो--पुर m. N. of a physician Sus3r. i , 1 , 1 T2od2ar.

"https://sa.wiktionary.org/w/index.php?title=गोपुर&oldid=499377" इत्यस्माद् प्रतिप्राप्तम्