गोप्तृ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोप्ता, [ऋ] त्रि, (गोपायति रक्षतीति । गुपू ञ रक्षणे + “ण्वुल्तृचौ ।” ३ । १ । १३३ । इति तृच् ।) रक्षकः । यथा, -- “विप्राणामभयार्थमध्वरविधेर्गोप्ता गुरो- राज्ञया ।” इति राघवपाण्डवीये कविराजः ॥ (तथा च मनुः । ११ । ७९ । “ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान् परित्यजन् । मुच्यते ब्रह्महत्याया गोप्ता गोब्राह्मणस्य च ॥” गोपायति सर्व्वाणि यद्वा आत्मानं गोपायति स्वमायया संवृणोतीति व्युत्पत्या विष्णौ पुं । यथा, महाभारते । १३ । १४९ । ७६ । “गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥” स्त्री, गङ्गा । यथा, काशीखण्डे । २९ । ५१ । “गोमती गुह्यविद्या गौर्गोप्त्री गगनगामिनी ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोप्तृ¦ पु॰ गुप--वृच। रक्षके।
“तस्मै सभ्याःसभार्य्याय गोप्त्रे-गुप्ततमेन्द्रियाः” रघुः।
“तस्यार्थे सर्वभूतानां गोप्तारं धर्म्य-मात्मजम्”।
“मुच्यते व्रह्महत्यायाः गोप्ता गोब्राह्मणस्य च” मनुः

२ संवरके च।

३ विष्णौ पु॰
“उत्तरो गोपतिर्गोप्ता” विष्णुस॰
“सकलभूतपालनात् गोप्ता” भा॰।
“गोहितो गोपति-र्गोप्ता” विष्णुस॰।
“स्वात्मानं स्वमायया गोपायतिसंवृणोति गोप्ता” भा॰। स्त्रियां ङीप्।
“गुह्याति-गुह्यगीप्त्री त्वम्” देवीजपसमापनमन्त्रः। इट्पक्षेगोपितृ आयपक्षे गोपायितृ तत्रार्थे त्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोप्तृ¦ mfn. (-प्ता-प्त्री-प्तृ) A preserver, A protector, one who defends or cherishes. E. गुप् to preserve, &c. affix तृच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोप्तृ [gōptṛ], a. (-प्त्री f.) [गुप् तृच्]

A protector, preserver, guardian; तस्मिन्वनं गोप्तरि गाहमाने R.2.14;1.55; M.5. 2; Bg.11.18.

One who hides or conceals; स्वरन्ध्र- गोप्ता Y.1.311. -m. An epithet of Visnu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोप्तृ mf( त्रीS3Br. Gobh. MBh. xiii )n. ( g. याजका-दिGan2ar. 99 ) one who preserves or protects or defends or cherishes AV. TS. vi TBr. S3Br. (superl. गोपिष्ठ. ii ) A1s3vGr2. etc. ( n( प्तृ). BhP. vii , 10 , 28 )

गोप्तृ mf( त्री)n. one who conceals anything (in comp. ) Ya1jn5. i , 310.

"https://sa.wiktionary.org/w/index.php?title=गोप्तृ&oldid=499379" इत्यस्माद् प्रतिप्राप्तम्