गोप्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोप्यः, पुं, (गोप्यते रक्ष्यतेऽसौ इति । गुपू रक्षणे + “ऋहलोर्ण्यत् ।” ३ । १ । १२४ । इति ण्यत् ।) दासः । इत्यमरटीकायां भरतः ॥ दासीपुत्त्रः । रक्षणीये त्रि । इति भेदिनी । ये । २० ॥ (यथा, महाभारते । १२ । ४१ । १५ । “महदेवं समीपस्थं नित्यमेव समादिशत् । तेन गोप्यो हि नृपतिः सर्व्वावस्थो विशाम्पते ! ॥” गोप्यतेऽसाविति । गुपू ञ गोपने + कर्म्मणि गयत् ।) गोपनीयः । यथा, -- “आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम् । अपमानन्तपो दानं नव गोप्यानि यत्नतः ॥” इति पुराणम् ॥ गीपीसमूहश्च ॥ (तत्र गोपीशब्दात् प्रथमावि- भक्तेर्बहुवचनप्रयोगः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोप्य¦ त्रि॰ गुप--कर्मणि यत्।

१ रक्षणीये

२ गोपनीयेअपकाशतीये च। आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनमेषजम्। तपोदानापमानं च नब गोप्यानि यत्नतः” काशीख॰।

३ दासीपुत्रे पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोप्य¦ mfn. (-प्यः-प्या-प्यं)
1. To be cherished or preserved.
2. To be kept secret or hidden.
3. To be kept, to be taken care of. m. (-प्यः)
1. A slave.
2. The son of a female slave. E. गुप् to preserve, &c. कर्मणि यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोप्य [gōpya], a. [गुप् कर्मणि यत्]

To be protected.

To be kept secret or hidden; दारेषु किंचित्स्वजनेषु किंचिद्गोप्यं वयस्येषु सुतेषु किंचित् Pt.1.1.

To be kept, to be taken care of.

To be cherished.

प्यः A servant, slave.

A son of a female slave. -Comp. -आधिः a pledge to be carefully preserved.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोप्य mfn. ( Pa1n2. 3-1 , 114 Ka1s3. )to be preserved or protected MBh. xii , 1481

गोप्य mfn. to be kept or taken care of (a pledge , आधि) Ya1jn5. ii , 59

गोप्य mfn. to be kept secret or hidden Das3. viii , 80 (superl.) Pan5cat. Katha1s. Hit.

गोप्य m. a servant , slave L.

गोप्य m. the son of a female slave L.

"https://sa.wiktionary.org/w/index.php?title=गोप्य&oldid=340717" इत्यस्माद् प्रतिप्राप्तम्