गोमुखी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोमुखी, स्त्री, (गोर्मुखमिव आकृतिरस्याः । स्त्रियां ङीष् ।) हिमालयाद्गङ्गापतने गोमुखा- कारगुहा । इति लोकप्रसिद्धिः ॥ राढदेशस्थ- नदीविशेषः । गोमुड इति ख्याता ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोमुखी/ गो--मुखी f. a cloth-bag for containing a rosary (the beads of which are counted by the hand thrust inside) W. ( RTL. pp. 92 and 406)

गोमुखी/ गो--मुखी f. a chasm in the हिमा-लयmountains (through which the Ganges flows , erroneously conceived to be shaped like a cow's mouth) W.

गोमुखी/ गो--मुखी f. N. of a river in राढW.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Svara शक्ति. Br. IV. ४४. ५६.

"https://sa.wiktionary.org/w/index.php?title=गोमुखी&oldid=429126" इत्यस्माद् प्रतिप्राप्तम्