गोरक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोरक्षः, पुं, (गां रक्षतीति । रक्ष + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) ऋषभनामौषधम् । इति हेमचन्द्रः ॥ नागरङ्गः । गोरक्षके त्रि । इति मेदिनी । षे । ३६ ॥ (यथा, मनुः । ८ । १०२ । (गोरक्षकान् बाणिजिकांस्तथा कारुकुशी- लवान् ॥” स्वनामख्यातो योगिविशेषः । अयं हठविद्यया प्राप्तैश्वर्य्यः सिद्धपुरुषः । यथा हठ- योगप्रदीपिकायाम् । १ । ५ । “श्री-आदिनाथमत्स्येन्द्रशावरानन्दभैरवाः । चौरङ्गीमीनगोरक्षविरूपाक्षविलेशयाः ॥” एतद्पदिष्टयोगप्रकरणानि गोरक्षसंहितायां वर्त्तन्ते । तत्र आसनप्राणसंरोधप्रत्याहारधारणा- ध्यानसमाधयः षट् योगाङ्गानि उक्तान्येवेति ॥ शिवोपासकानां ‘कण् फट्’ इत्याख्ययोगिनां गुरुर्गोरक्षनाथ एव धर्म्मप्रयोजकः । अमीशैव- योगिनः एनं शिवावतारं गुरुं मन्यमानास्तत्- प्रवर्त्तितहठयोगमभ्यस्यन्ति । गोरक्षश्चासौ आदिनाथस्य पौत्त्रो महेन्द्रनाथस्य पुत्त्र आसी- दिति तद्देशीयैर्गाथायां भ्रण्यते ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोरक्ष¦ पु॰ गां रक्षति सेवनात् रक्ष--अण् उप॰ स॰(चाकुलिया)

१ लताभेदे

२ नागरङ्गे मेदि॰।

३ ऋषभनामौ-षधौ हेम॰।

३ गोपालके त्रि॰। भावे घञ्।

५ गोःरक्षणे च।
“कृषिगोरक्षमास्थाय जीवेद्वैश्यस्य जीवि-काम्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोरक्ष¦ mfn. (-क्षः-क्षा-क्षं) A cow keeper, the cherisher or preserver of kine. m. (-क्षः)
1. The orange.
2. Keeping or tending cattle.
3. A name of SIVA. f. (-क्षी) A small shrub. E. गो a cow, and रक्ष who preserves.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोरक्ष/ गो--रक्ष mfn. id. W.

गोरक्ष/ गो--रक्ष m. a cowherd L.

गोरक्ष/ गो--रक्ष m. a Gorkha or inhabitant of Nepal W.

गोरक्ष/ गो--रक्ष m. शिवL.

गोरक्ष/ गो--रक्ष m. N. of an author(= क्ष-नाथ)

गोरक्ष/ गो--रक्ष m. the orange tree L.

गोरक्ष/ गो--रक्ष m. the medicinal plant ऋषभL.

गोरक्ष/ गो--रक्ष n. = गोरक्षा, for क्ष्यSee. Mn. x , 82 MBh. ii , iii , xiii R. ii

गोरक्ष/ गो--रक्ष n. = क्षतुम्बीL.

गोरक्ष/ गो--रक्ष n. = क्ष-दुग्धाL.

"https://sa.wiktionary.org/w/index.php?title=गोरक्ष&oldid=341263" इत्यस्माद् प्रतिप्राप्तम्