गोरूप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोरूप¦ न॰

६ त॰।

१ गोः रूपे
“जुगोप गोरूपधरा-मिवोर्वीम्” रघुः। गोः रूपमिव रूपमस्य।

३ महा-देवे पु॰।
“गारूपश्च महादेवो हस्त्यश्वोष्ट्रखराकृतिः” भा॰ आनु॰

१४ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोरूप/ गो--रूप mfn. cow-shaped AV. ix , 7 , 25 MBh. xiii , 737

गोरूप/ गो--रूप n. the shape of a cow Sin6ha7s. Introd. 59/1.

"https://sa.wiktionary.org/w/index.php?title=गोरूप&oldid=341471" इत्यस्माद् प्रतिप्राप्तम्