गोविन्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोविन्दः, पुं, (गां पृथ्वीं धेनुं वा विन्दतीति । विन्द + “अनुपसर्गाल्लिम्पेति ।” ३ । १ । १३८ । इत्यस्य “गवादिषु विन्देः संज्ञायाम् ।” इति वार्त्तिकोक्त्या शः ।) श्रीकृष्णः । (यथा, भग- वद्गीतायाम् । १ । ३२ । “किं नो राज्येन गोविन्द ! किं भोगैर्जीवि- तेन वा ॥”) एतस्य शास्त्रान्तरीयव्युत्पत्तिर्यथा, हरिवंशे-- विष्णुपर्व्वणि । ७५ । ४३--४५ । समर्पयस्व भद्रं ते ततः कर्म्म प्रहास्यसि ॥ शुभाशुभपरित्यागी क्षीणे निःणेषकर्म्मणि लयमाप्स्यसि गोविन्दं तद्ब्रह्म परमं महत् ॥” तन्नाममाहात्म्यं यथा, -- “ये तिष्ठन्तः स्वपन्तश्च गच्छन्तश्चलिते क्षुते । संकीर्त्तयन्ति गोविन्दं ते वस्त्याज्याः सुदूरतः ॥” इति च वहिपुराणे यमानुशासननामाध्यायः ॥ (अस्य ध्यानं यथा, -- “फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् । गोपीन्पं नयनोत्पलार्च्चिततनुं गोगोपसङ्घावृतं गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोविन्द पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

1।1।19।1।3

दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः। पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

गोविन्द पुं।

गोपालः

समानार्थक:गोप,गोपाल,गोसङ्ख्य,गोधुक्,आभीर,वल्लव,गोविन्द,गोप

3।3।91।2।1

स्यात्प्रसादोऽनुरागेऽपि सूदः स्याद्व्यञ्जनेऽपि च। गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः॥

पत्नी : आभीरी

सेवक : गोपग्रामः

वृत्ति : गौः

 : गवां_स्वामिः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोविन्द¦ पु॰ गां वेदमयीं वाणीं गां भुवं धेनुं स्वर्गं वा वि-न्दति
“गवादिषु संज्ञायाम्” पा॰ श,

६ त॰। विष्णौ वराह-रूपेण भुव ऐश्वर्य्यप्राप्तेः इन्द्रेण स्वर्गस्य निवेदनात् मत्स्य-रूपेण वेदस्योद्धारणात् गोभिर्वेदान्तवाक्यैः विद्यते इति वातस्य तथात्वम्
“गोभिरेव यतो वेद्यो गोविन्दः समुदाहृतः” विष्णु सहस्र॰ भाष्यधृतवाक्यम्”
“नष्टां तु धरणींपूर्व्वमविन्दत् यत् गुहागताम्। गोविन्द इति तेनाहंवेदैर्वाग्भिरभिष्टुतः” भा॰ शा॰

३४

४ अ॰।
“गौरेषा भवतोवाणी ताञ्च वेदयते भवान्। गोविन्दस्तु ततोदेवमुनिभिःकथ्यते भवान्। ” तद्भाष्यधृतहरिव॰ वाक्यम्।
“अहंकिलेन्द्रो देवानां त्वं गवामिन्द्रतां गतः। गोविन्द इतिलोकास्त्वां स्तोष्यन्ति भुबि शाश्वतम्” हरिव॰

७६ अ॰। गोभिश्च गोविन्दस्याभिषेककथा हरिव॰

७६ अ॰ यथा
“ततः शक्रस्तु तान् गृह्य घटान् दिव्यपयोधरान्। अभिषेकेण गोविन्दं योजयामास योगबित्। दृष्ट्वाभि-षेच्यमानं च गावस्तम् सह यूथपैः। स्तनैः प्रस्नवसंयुक्तैःसिषिचुः कृष्णमव्ययम्। ” अभिषिक्तं तु तं गोभिःशक्रो गोविन्दमव्ययम्” इति च{??}ं

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोविन्द¦ m. (-न्दः)
1. One of the most usual appellations of KRISHNA or VISHNU in that form.
2. A name of VRIHASPATI, regent of JUPITER.
3. A cow-keeper, one who protects, cherishes or owns cattle. E. गो language, here the language of the Vedas especially, [Page248-b+ 60] and विन्द who knows, from विद् to know, with श affix; also गो heaven, a cow, विद् to obtain, by whom heaven is obtained, or who obtains felicity by protecting kine. गां वेदमयीं वाणीं, भुवं धेनुं स्वर्गं वा विन्दति |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोविन्द/ गो--विन्द m. ( Pa1n2. 3-1 , 138 Va1rtt. 2 ) "= -विद्(or fr. Prakrit gov'-inda = गोपे-न्द्र?) " , कृष्ण(or विष्णु) MBh. Hariv. Bhag. BhP. (See. RTL. p.405)

गोविन्द/ गो--विन्द m. बृहस्पति(See. गोत्र-भिद्) L.

गोविन्द/ गो--विन्द m. (= विष्णु) N. of the 4th month VarBr2S. cv , 14

गोविन्द/ गो--विन्द m. (fr. Prakrit gov'-inda = गोपे-न्द्र)a chief herdsman L.

गोविन्द/ गो--विन्द m. N. of a prince

गोविन्द/ गो--विन्द m. of several teachers and authors

गोविन्द/ गो--विन्द m. of a mountain MBh. vi , 460

गोविन्द/ गो-विन्द etc. See. ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the name given to कृष्ण by Indra the lord of Gokula; फलकम्:F1:  भा. X. २७. २३, २८; Br. III. ३३. 8.फलकम्:/F the यादव king; went in search of मणि by tracing the steps of Prasenajit when he was supposed to have killed him for the sake of the jewel, and came upon a place where Prasena and his horses were dead; proceeding he saw a dead lion and further a cave of a bear in the Vindhyas and heard the talk of a muse fondling the son of the bear; overhearing he heard: “dont cry„ Syamantaka is yours”. Then he entered the mouth of the cave and saw जाम्बवान्, the king of bears; had hand-to-hand fight for २१ days; the followers of कृष्ण returned to द्वारवती and spread the news that कृष्ण was dead; defeating the bear he got the hand of his daughter जाम्बवती with the मणि and returned home; gave it to शक्रजित् in an assembly. फलकम्:F2:  वा. ९६. ३२-50.फलकम्:/F
(II)--an epithet of विष्णु. Vi. I. 4. ४३; १४. १५; १९. ३७; V. 5. १८; १२. १२; १३. २३; १६. 3; १८. 1; २०. ११; २३. १२; २९. २०; ३०. ५५; ३१. १७; ३३. २४; ३७. ६६; ३८. ४६; VI. 8. ३६. [page१-555+ ३०]
(III)--a hill of the क्रौञ्चद्वीप. M. १२२. ८०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Govinda : m.: Name of a mountain.

Situated in the Krauñcadvīpa, one of the Dvīpas in the north, it lay beyond the mountain Maināka, and beyond the Govinda lay the mountain Nibiḍa; it is described as the best (uttama) 6. 13. 18-19; the extension of these different mountains becomes successively double (paras tu dviguṇas teṣāṁ viṣkambhaḥ) 6. 13. 19.


_______________________________
*2nd word in right half of page p350_mci (+offset) in original book.

Govinda : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha gadato mama) 6. 10. 37, 5; (govindā mandakāḥ) 6. 10. 42.


_______________________________
*1st word in left half of page p725_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Govinda : m.: Name of a mountain.

Situated in the Krauñcadvīpa, one of the Dvīpas in the north, it lay beyond the mountain Maināka, and beyond the Govinda lay the mountain Nibiḍa; it is described as the best (uttama) 6. 13. 18-19; the extension of these different mountains becomes successively double (paras tu dviguṇas teṣāṁ viṣkambhaḥ) 6. 13. 19.


_______________________________
*2nd word in right half of page p350_mci (+offset) in original book.

Govinda : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha gadato mama) 6. 10. 37, 5; (govindā mandakāḥ) 6. 10. 42.


_______________________________
*1st word in left half of page p725_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गोविन्द&oldid=499390" इत्यस्माद् प्रतिप्राप्तम्