गोवृष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोवृषः, पुं, (गोषु स्त्रीगोष्वित्यर्थः वर्षति सिञ्चति रेतः । वृष् + “इगुपधेति ।” ३ । १ । १३५ । इति कः ।) वृषः । इति शब्दरत्नावली ॥ (यथा, मनुः । ९ । १५० । “कीनाशो गोवृषो यानमलङ्कारश्च वेश्म च ।” “कीनाशः कर्षकः गवां सेक्ता वृषोयानमश्वादि ।” इति कुल्लूकभट्टः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोवृष¦ पु॰ गवि वर्षति रेतः वृष--क। श्रेष्ठे वृषे।
“मणिःसूत्र इव प्रोतो नस्योत इव गोवृषः” भा॰ व॰

३० अ॰।
“गोवृषं वत्सकं वापि यथेच्छं विनिवेदयेत्” आ॰ त॰भविष्यपु॰। गोवृषं श्रेष्ठवृषम्” रत्नाकरः।
“भगवान्गोवृषध्वजः” भा॰ अनु॰

८४ अ॰।
“ग्राम्याणां गोवृषश्चासिभवां ल्लोकप्रपूजितः” भा॰ आनु॰

१४ अ॰।
“मृगाणामथ शार्द्दूलं गोवृषन्तु गवामपि” हरिवंशे॰

४ अ॰। गौश्च वृषश्च तौ सादृश्येनास्त्यत्र अच्। सामान्यविशेष-द्योतके गोवलीवर्द्दन्याये, गोवलीवर्दन्यायोऽप्यत्र

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोवृष¦ m. (-षः) A bull. N. गो a cow, and वृष best, pre-eminent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोवृष/ गो--वृष m. ( Pa1n2. 6-2 , 144 Ka1s3. )a bull Mn. ix , 150 MBh. Hariv. etc.

गोवृष/ गो--वृष m. शिवMBh. xii , 10372 (See. xiii , 914 )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the overlord of humped animals (quadru- peds). Br. III. 8. ११; वा. ७०. १०.

"https://sa.wiktionary.org/w/index.php?title=गोवृष&oldid=429150" इत्यस्माद् प्रतिप्राप्तम्