गोशाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोशालम्, क्ली, स्त्री, (गवांशाला “विभाषा सेनेति ।” २ । ४ । २५ । इति विभाषया क्लीवत्वम् ।) गोगृहम् । इति लिङ्गादिसंग्रहे अमरः ॥ गोयालि इति भाषा ॥ (गोशालायां जातः । “स्थानान्तगोशालखरशालाच्च ।” ४ । ३ । ३५ । जातार्थप्रत्ययस्य लुक् । ततो विभाषासेनेति नपुंसकत्वे ह्रस्वत्वम् । गोगृहजाते त्रि ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोशाल(ला)¦ स्त्री न॰। गवां शाला
“विभाषा सेनेत्यादिना” वा क्लीवता। गवां शालायाम्। तत्रजातः एङादित्वेप्राचां मते वृद्धसंज्ञत्वाच् छ, अन्यमते अण्, तस्य स्थाना-न्तगोशालेत्यादि पा॰ लुक्। गोशाल तत्र जाते त्रि॰। स्त्रीत्वपक्षे तु न लुक्। गोशालीय गौशाल वा तत्र-जाते त्रि॰ इति भेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोशाल¦ mfn. sub. (-लः-ला-लं) A cow-house. adj. Born in a cow-house. E. गो a cow, and शाला a hall.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोशाल/ गो--शाल n. a cow-stall Pa1n2. 4-3 , 35

गोशाल/ गो--शाल m. ( Pa1n2. 4-3 , 35 ) " born in a cow-stall "(See. भगवतीxv ) N. of a pupil and rival of महा-वीर(who founded or became the head of the आजीविकsect) Buddh. ( v.l. लि) Jain.

गोशाल/ गो--शाल m. N. of a गौडprince

"https://sa.wiktionary.org/w/index.php?title=गोशाल&oldid=342220" इत्यस्माद् प्रतिप्राप्तम्