गोष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोष्ट, ङ संघाते । इति कविकल्पद्रुमः (भ्वां- आत्मं-सकं-सेट् ।) सङ्घातो राशीकरणम् । ङ, गोष्टते धान्यं लोकः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोष्ट¦ संघाते भ्वा॰ आत्म॰ अक॰ सेट्। गोष्टते अगोष्टिष्ट। जुगाष्टे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोष्ट/ गो--ष्ट for 2. -ष्ठSee.

"https://sa.wiktionary.org/w/index.php?title=गोष्ट&oldid=342396" इत्यस्माद् प्रतिप्राप्तम्