गोस्वामिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोस्वामी, [न्] त्रि, (गवां स्वामी ।) गोपतिः । इति हलायुधः ॥ (यथा, मनुः । ८ । २३१ । “गोपः क्षीरभृतो यस्तु स दुह्याद्दशतो वराम् । गोस्वाम्यनुमते भृत्यः सा स्यात् पालेऽभृते भृतिः ॥”) स्वगेस्य भुवो वा प्रभुः । (यद्वा, गवां इन्द्रि- याणां स्वामी । जितेन्द्रियतया एव तथात्वम् ।) यथा । “श्रीसनातनगोस्वामी प्रिया श्रीरति- मञ्जरी ।” इत्यनन्तसंहिता ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोस्वामिन्¦

६ त॰। गवां स्वामिनि।
“तावत् भूयो वा गोस्वा-मिने दत्त्वा” कात्या॰ श्रौ॰।

१५ ।

६ ।

१२ ।
“गोस्वाम्यनुमतेभृत्यः सा स्यात् पालेऽभृते भृतिः” मनुः।
“प्राजापत्यंचरेत् कृच्छ्रं गोस्वामी व्रतमुत्तमम्” पराशरः। गवा-मिन्द्रियाणां स्वामी।

३ जितेन्द्रिये यतीनामुपाधिभेदे। वोपदेवगोस्वामी रूपगोस्वामी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोस्वामिन्¦ m. (-मी)
1. The master or possessor of herds.
2. A holy man, a religious personage and teacher; in common language, a Gossawami. E. गो kine, or an organ of sense, and स्वामिन् a lord or master. गवां स्वामिनि |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोस्वामिन्/ गो--स्वामिन् m. the master or possessor of a cow or of cows Ka1tyS3r. Mn. viii , 231 VarBr2S. ; a religious mendicant (commonly gosAin See. RTL. pp. 87 ; 135 ; 142 ; also affixed as a honorary title to proper names e.g. वोपदेव-ग्)

गोस्वामिन्/ गो--स्वामिन् m. " lord of cows " , कृष्णW.

"https://sa.wiktionary.org/w/index.php?title=गोस्वामिन्&oldid=342815" इत्यस्माद् प्रतिप्राप्तम्