गौडिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौडिकम्, क्ली, (गौडं गुडविकारस्तत् कारणत्वेना- स्त्यस्य । “अत इनिठनौ ।” ५ । २ । ११५ । इति ठन् ।) मद्यविशेषः । यथा, “पैष्टिकगौडिक- माध्वीकानां पानं सुरापाने कष्टतमम् ॥” इति प्रायश्चित्तविवेके देवलः ॥ गुडनिष्पन्नद्रव्ये त्रि ॥ (पुं, गुडे साधुः । “गुडादिभ्यष्ठञ् ।” ४ । ४ । १०३ । इति ठञ् । इक्षुः । इति सिद्धान्तकौमुदी ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौडिक¦ त्रि॰ गुडे साधु गुडा॰ ठक्।

१ इक्षौ। गौडः गूडवि-कारः साधनतयाऽस्त्यस्य ठन्।

२ गुडविकारसाध्ये भक्ष्यभेदे।
“वृंहणा गौडिका भक्ष्या गुरवोऽनिलनाशनाः”
“मधुमांसोपदंशं वा पिबेद्वाप्यथ गौडिकम्” इति च सुश्रु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौडिक¦ mfn. (-कः-की-कं) Of or relating to Gur or molasses. n. (-कं) Rum. E. गुड as above, affix of relation ठक्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौडिक [gauḍika], a. Relating to molasses. -कः Sugar-cane. -कम् Rum.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौडिक mfn. prepared with sugar or molasses Sus3r. i , 46 , 9 , 3

गौडिक mfn. fit for the preparation of sugar Pa1n2. 4-4 , 103

गौडिक n. rum (prepared with sugar) Sus3r. vi , 58 , 28.

"https://sa.wiktionary.org/w/index.php?title=गौडिक&oldid=343130" इत्यस्माद् प्रतिप्राप्तम्