सामग्री पर जाएँ

गौरमृग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौरमृग¦ पु॰ स्त्री नित्यकर्म॰। गौरवर्णे मृगभेदे स्त्रियांङीष्।
“क्रोष्टा मायोरिन्द्रस्य गौरमृगः” यजु॰

२४ ।

३ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौरमृग/ गौर--मृग m. the Bos Gaurus VS. xxiv , 32 AitBr. BhP. viii Sa1y.

"https://sa.wiktionary.org/w/index.php?title=गौरमृग&oldid=343691" इत्यस्माद् प्रतिप्राप्तम्