गौरव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौरवम्, क्ली, (गौरवं साधनत्वेनास्त्यस्य । “अर्श आदिभ्योऽच् ।” ५ । २ । १२७ । इत्यच् ।) अभ्यु- त्थानम् । इति हेमचन्द्रः । ३ । १६४ ॥ (गुरोर्भावः । गुरु + “इगन्ताच्च लघुपूर्ब्बात् ।” ५ । १ । १३१ । इत्यण् ।) गुरुत्वम् । इति मुग्धबोधम् ॥ (यथा, महाभारते । १ । १६३ । १८ । “शरीरगौरवादस्य शिला गात्रैर्विचूर्णिता ॥” उत्कर्षः । यथा, रघुः । १४ । १८ । “शुश्राव तेभ्यः प्रभवादिवृत्तं स्वविक्रमे गौरवमादधानम् ॥” आदरः । यथा, कुमारे । ३ । १ । “प्रयोजनापेक्षितया प्रभूणां प्रायश्चलं गौरवमाश्रितेषु ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौरव नपुं।

उत्थानपूर्वकसत्कारः

समानार्थक:अभ्युत्थान,गौरव

2।7।34।2।4

स्युरावेशिक आगन्तुरतिथिर्ना गृहागते। प्राघूर्णिकः प्राघूणकश्चाभ्युत्थानं तु गौरवम्. पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौरव¦ न॰ गुरोर्भावः कर्म्म वा पृथ्वा॰ वा अण्।

१ गुरुत्वे

२ तत्कर्म्मणि च।
“तथापि यन्मय्यपि ते गुरुरित्यस्तिगौरबम्” माघः।
“तामगौरवभेदेन”
“प्रायश्चलं गौर-वमाश्रितेषु” कुमा॰।
“सहस्रं तु पितॄन् माता गौरवेणातिरिच्यते” मनुः। गौरवं साधनतयास्त्यत्रअच्।

३ गौरवहेतुके अभ्युत्थाने हेम॰। गुरोरिदम्अण्।

४ गुरुसम्बन्धिनित्रि॰।
“मध्यगत्या भगोगेन गुरो-र्गौरववत्सराः” वसिष्ठसिद्धान्तः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौरव¦ n. (-वं)
1. Reputation, respectability, venerableness or weight.
2. Physical weight, heaviness. E. गुरु heavy, respectable, &c. and अण् affix, implying condition of being. गुरोर्भावः कर्म वा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौरवम् [gauravam], a. [गुरोर्भावः कर्म˚ वा अण्] Belonging to a Guru or teacher; गौरवं कुलम् Bhāg.1.7.46.

वम् Weight, heaviness (lit.); जघन˚ Ś.3.7; सुरेन्द्रमात्राश्रितगर्भ- गौरवात् R.3.11.

Importance, high value or estimation; स्वविक्रमे गौरवमादधानम् R.14.18;18.39; कार्यगौरवेण Mu.5; importance or urgent nature; U.6.7.

Respect, regard, consideration; पितृगौरवात् Rām.7.9.14; तथापि यन्मय्यपि ते गुरुरित्यस्ति गौरवम् Śi.2.71; प्रयोजनापेक्षितया प्रभूणां प्रायश्चलं गौरवमाश्रितेषु Ku.3.1; Amaru.23.

Respectability, dignity, venerableness; को$र्थी गतो गौरवम् Pt.1.146; Ms.2.145.

Cumbrousness.

(In prosody) Length (as of a syllable).

Depth (as of meaning); यच्चार्थतो गौरवम् Māl.1.7. -Comp. -आसनम् a seat of honour. -ईरित a. praised, famed, celebrated.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौरव mfn. relating or belonging to a Guru or teacher BhP. i , 7 , 46

गौरव m. N. of a poisonous plant Gal.

गौरव n. ( g. पृथ्व्-आदि)weight , heaviness MBh. R. etc.

गौरव n. difficulty Car. iii , 4

गौरव n. heaviness in argumentation , cumbrousness , needless multiplication of causes Sarvad. ii , xi f. KapS. i , 89 Sch.

गौरव n. length (in prosody) , S3rut. etc.

गौरव n. importance , high value or estimation R. etc.

गौरव n. gravity , respectability , venerableness A1p. Mn. ii , 145 MBh. etc.

गौरव n. respect shown to a person( e.g. मातृ-गौरवात्, " out of respect for one's mother " Pan5cat. ) R. S3ak. etc.

"https://sa.wiktionary.org/w/index.php?title=गौरव&oldid=343699" इत्यस्माद् प्रतिप्राप्तम्