गौरा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौरा, स्त्री, (गौरादिगणे वर्णवाचिन एव गौर- शब्दस्य ग्रहणात् अत्र विशुद्धार्थपरत्वे टाप् ।) गौरी । इति द्विरूपकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौरा¦ स्त्री गौर + गौरादिगणे वर्णवाचिनएव गौरशब्दस्यग्रहणात् विसुद्धार्थपरत्वे टाप्। विशुद्धायाम् स्त्रियाम्द्विरूपकोषः। त{??}र्थपरतायामेब टाबन्तता वर्णवरत्वेतु ङीषिन्ततेत्याकारे स्थितम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौरा f. = रीL. (See. गौला)

"https://sa.wiktionary.org/w/index.php?title=गौरा&oldid=343787" इत्यस्माद् प्रतिप्राप्तम्