ग्रथन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रथन¦ न॰ ग्रन्थ--बा॰ क्यु नलोपः। (गां था)। ग्रन्थने[Page2741-a+ 38]
“दोषस्थिरत्वात् ग्रथनाच्च” सुश्रुतः।
“ग्रयनञ्च विद-र्भश्च संपुटोरोधनं तथा। योगः पल्लव इत्येते विन्यासाःषट्सु कर्म्मसु”।
“मन्त्रेणान्तरितान् कृत्वा साध्य-वर्ण्णान् यथावधि। ग्रथनं तद्विजानीयात् प्रशस्तंशान्तिकर्म्मणि”

२ तन्त्रसारोक्ते
“मन्त्रेणान्तिरितसाध्य-वर्ण्णविन्यासभेदे च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रथनम् [grathanam], 1 Coagulation, thickening, becoming obstructed or clogged with knotty lumps.

Stringing together.

Composing, writing; (ना also in these senses).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रथन n. tying , binding-stringing together Nya1yam. Sch.

ग्रथन n. thickening , becoming obstructed or clogged with knotty lumps Sus3r. ii , 11 , 19

ग्रथन n. (in dram. ) intimation of the issue of a plot Das3ar. i , 51 Sa1h. vi , 110 Prata1par.

"https://sa.wiktionary.org/w/index.php?title=ग्रथन&oldid=344347" इत्यस्माद् प्रतिप्राप्तम्