ग्रथ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रथ् [grath], or ग्रन्थ् 1 Ā. (also 9, 1 P. L. D. B.) (ग्रथते, ग्रन्थते)

To be crooked.

To be wicked.

To bend.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रथ् or ग्रन्थ्cl.9 P. ग्रथ्नाति( fut. p. ग्रन्थिष्यत्Ka1t2h. xxv , 8 ; perf. 3. pl. जग्रन्थुर्or ग्रेथुर्Pa1n2. 1-2 , 6 Siddh. ; ind.p. ग्रन्थित्वाor ग्रथ्, 23 Ka1s3. ) , to fasten , tie or string together , arrange , connect in a regular series TS. vi f. Ka1t2h. xxv , 8 Bhat2t2. ; to string words together , compose (a literary work) Prab. vi , 5 : cl.1 P. A1. ग्रथति, तेDha1tup. ( v.l. ); P. ग्रन्थति, xxxiv , 31 ; A1. ग्रन्थते( aor. अग्रन्थिष्ट) , to be strung together or composed (a literary work) , Bha1radv. on Pa1n2. 3-1 , 89 : Caus. P. A1. ग्रन्थयति, ते, to string together MBh. iv , 262 ; ([ cf. ? ; Lat. glut-en ?])

ग्रथ् or ग्रन्थ्cl.1 A1. ग्रथतेor ग्रन्थ्, to be crooked( lit. and fig. ) Dha1tup. ii , 35.

"https://sa.wiktionary.org/w/index.php?title=ग्रथ्&oldid=344387" इत्यस्माद् प्रतिप्राप्तम्