ग्रन्थ

विकिशब्दकोशः तः

BharatLal Barjod

Barjod Barjod 🍒🥀🌹🥀💐💐

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

= कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थ, कि ग दर्भे । इति कविकल्पद्रुमः ॥ (चुरां- पक्षे भ्वां-क्र्यां च-परं-सकं-सेट् ।) रेफयुक्तः । दर्भो ग्रन्थनम् । कि, ग्रन्थयति ग्रन्थति । ग, ग्रथ्नाति मालां मालिकः । ग्रन्थिमुद्ग्रथयितुं हृद- येशः । इति माघे चिन्त्यम् । इति दुर्गादासः ॥

ग्रन्थः, पुं, (ग्रन्थ ग दर्भे + भावे घञ् ।) गुम्फः । ग्रन्थना । धनम् । (ग्रथ्यते विरच्यते इति । ग्रन्थ + कर्म्मणि घञ् ।) शास्त्रम् । (यथा, महा- भारते । १ । १ । ८० । “ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात् ॥”) द्वात्रिंशद्वर्णनिर्म्मितिः । अनुष्टुप्छन्दःश्लोकः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थ पुं।

शास्त्रम्

समानार्थक:प्रमाण,दृष्टान्त,श्रुत,ग्रन्थ

3।3।88।2।1

आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः। शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ। अभिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ॥

वृत्तिवान् : शस्त्रघर्षणोपजीविः

 : तर्कशास्त्रम्, अर्थशास्त्रम्, धर्मशास्त्रम्, विधानशास्त्रम्

पदार्थ-विभागः : , पौरुषेयः

ग्रन्थ पुं।

द्रव्यम्

समानार्थक:द्रव्य,वित्त,स्वापतेय,रिक्थ,ऋक्थ,धन,वसु,हिरण्य,द्रविण,द्युम्न,अर्थ,रै,विभव,द्रविण,ग्रन्थ,साधन

3।3।88।2।1

आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः। शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ। अभिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ॥

 : नद्यादितरणे_देयमूल्यम्, अवश्यं_दीयमानद्रव्यम्, विक्रेयवस्तूनां_मूल्यम्, मूलधनम्, अधिकफलम्, निक्षेपः, स्वामिने_निक्षेपार्पणम्, क्रये_प्रसारितं_द्रव्यम्, क्रेतव्यमात्रके_द्रव्यम्, चौर्यधनम्, वेतनम्, द्यूते_लाप्यमानः, स्त्रीधनम्, मूलवणिग्धनम्, धनम्

पदार्थ-विभागः : धनम्

वाचस्पत्यम्9927324859[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थ¦ संदर्भे वा चु॰ उभ॰ पक्षे क्य्रा॰ प॰ सक॰ सेट्। ग्रन्थयति-ते ग्रथ्नाति अजग्रन्थत् अग्रन्थीत्। ग्रन्थयामास वभूवचकार चक्रे। जग्रन्थ जग्रथतुः--जग्रन्थतुः। जग्रन्थिथजग्रथिथ इत्येके। अस्य कविकल्पद्रुमे पा॰ गणे चपरस्मैपदिष्वेव क्रैयादिकस्य पाठः। णिचि तु उभय-पदिता। भारद्वाजीयास्तु पठन्ति
“णिश्रन्थिग्रन्थिव्रू-ञात्मनेपदाकर्मकाणामात्मनेपदेषूपसंख्यानम्” श्रन्थिग्रन्थ्योराधृषीयत्वात् णिजभावपक्षे ग्रहणम्। ग्रन्थतिग्रन्थम्। श्रन्थति मेखलान्देवदत्तः। ग्रन्थते ग्रन्थः। अग्रन्थिष्ट। श्रन्थते। अश्रन्थिष्ट। इति भारद्वाजीयमते आत्म॰। तेनोभयपदता। सि॰ कौ॰ पक्षे भ्वा॰ दित्वमपितेन ग्रन्थति इत्याद्वि क्रैयादिकयोस्तु श्रथ्नीते। ग्रथ्नीते सि॰ कौ॰। एतच्च कर्म कर्त्तरि न तु कर्त्तरिइत्यन्येउद् + उत्तोल्य ग्रथने।
“केशपक्षान् उदग्रथ्येतरान्” आश्व॰ श्रौ॰

१० ।

८ ।


“लताप्रतानोद्ग्रथितैः स केशैः” रघुः।
“माल्यानि तस्योद्ग्रथितानि पट्टैः” भा॰ व॰

११

२ अ॰
“कर्म्माशयं ग्रथितमुद्ग्रथयन्ति सन्तः” भाग॰

४ ।

२२ ।

३७ । [Page2741-b+ 38]

ग्रन्थ¦ पु॰ ग्रन्थ--सन्दर्भे भावे घञ्।

१ गुम्फने। कर्म्मणिघञ्।

२ शास्त्रे
“ग्रन्थग्रन्थिरिह क्वचित् क्वचि-दपि न्यासि प्रयत्नान्मया” नैष॰।
“ग्रन्थग्रन्थि तदा चित्रंमुनिर्गूढं कुतूहलात्” भा॰ आ॰

१ अ॰।

३ धने

४ द्वा-त्रिंशवद्वर्णमितानुष्टुप् छन्दस्के श्लोके हेम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थ¦ r. 1st, 9th and 10th cls. (ग्रन्थति, ग्रथ्नाति ग्रन्थयति) To string, to tie to- [Page250-a+ 60] gether, to connect or arrange in a regular series. With उद् pre- fixed, To untie, to loosen.

ग्रन्थ¦ m. (-न्थः)
1. Stringing or tying together, (literally or metaphori- cally.)
2. Wealth, property.
3. A book or composition in prose or verse.
4. A metre or measure of thirty two syllables. E. ग्रन्थ to dis- pose or arrange, affix भावे कर्मणि वा घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थः [granthḥ], [ग्रन्थ् संदर्भे भावे घञ्]

Binding, stringing together (fig. also).

A work, treatise, composition, literary production, book; ग्रन्थारम्भे, ग्रन्थकृत्, ग्रन्थसमाप्ति &c.

Wealth, property.

A verse consisting of 32 syllables, written in the Anuṣṭubh metre. -Comp. -कर्तृ,m. -कारः -कृत् m. a writer, an author; ग्रन्थारम्भे समुचितेष्टदे- वतां ग्रन्थकृत्परामृशति K. P.1.

कुटी, कूटी a library.

a studio. -विस्तरः, विस्तारः voluminousness, diffuse style; Bṛi S.1.2. -संधिः a section or chapter of a work; (for the several names by which sections, or chapters of works in Sanskṛit, are called, see under अध्याय).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थ m. tying , binding , stringing together L.

ग्रन्थ m. = थि, a knot TS. vi , 2 , 9 , 4 ( v.l. )

ग्रन्थ m. honeycomb Pa1n2. 4-3 , 116 Va1rtt.

ग्रन्थ m. an artificial arrangement of words ( esp. of 32 syllables = श्लोकJain. ) , verse , composition , treatise , literary production , book in prose or verse , text (opposed to अर्थ" meaning " VarBr2S. Va1kyap. Sarvad. ) Nir. i , 20 Pa1n2. MBh. Up. etc.

ग्रन्थ m. a section (of Ka1t2h. )

ग्रन्थ m. the book or sacred scriptures of the Sikhs containing short moral poems by Nanak Shah and others(See. RTL. pp. 158-177)

ग्रन्थ m. wealth , property Jain. Sch. (See. उत्तर-, निर्-, षड्-.)

"https://sa.wiktionary.org/w/index.php?title=ग्रन्थ&oldid=508802" इत्यस्माद् प्रतिप्राप्तम्