ग्रन्थि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थिः, पुं, (ग्रन्थ ग सन्दर्भे + “स्वनिकष्यञ्ज्यसि- वसिवनिसनिध्वनिग्रन्थिचरिभ्यश्च ।” उणां । ४ । १३९ । इति भावकरणादौ यथायथं इः ।) वंशादिसन्धिः । गा~टि इति भाषा । तत्पर्य्यायः । पर्व्व २ परुः ३ । इत्यमरः । २ । ४ । १६२ ॥ काण्डसन्धिः ४ । (यथा, आर्य्यासप्तशत्याम् । १६८ । “इक्षोरिव सुन्दरि ! मानस्य ग्रन्थिरपि काम्यः ॥”) भद्रमुस्ता । हितावली । पिण्डालुः । इति राज- निर्घण्टः ॥ (अन्योन्याध्यासः । मायापाशः । यथा, भागवते । १ । २ । २१ । शुद्धे च तैलं त्ववचारणीयं विडङ्गपाठारजनीविपक्वम् ॥ मेदः समुत्थे तिलकल्कदिग्धं दत्त्वोपरिष्ठाद्द्विगुणं पटान्तम् । हुताशतप्तन मुहुः प्रमृज्या- ल्लोहेन धीमान् दहनं हिताय ॥ प्रलिप्य दार्व्वीमथ लाक्षया वा प्रतप्तया स्वेदनमस्य कार्य्यम् । निपात्य वा शस्त्रमपोह्य मेदो- दहेत् सुपक्वन्त्वथवा विदार्य्यम् ॥ प्रक्षाल्य मूत्रेण तिलैः सुपिष्टैः सुवर्च्चिकाद्यैर्हरितालमिश्रैः । ससैन्धवैः क्षौद्रघृतप्रगाढैः क्षारोत्तरैरेनमभिप्रशोध्य ॥” इति सुश्रुते चिकित्सितस्थानेऽष्टादशेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थि पुं।

वम्शादिग्रन्थिः

समानार्थक:ग्रन्थि,पर्वन्,परुस्

2।4।162।1।1

ग्रन्थिर्ना पर्वपरुषी गुन्द्रस्तेजनकः शरः। नडस्तु धमनः पोटगलोऽथो काशमस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थि¦ पु॰ ग्रन्थ--संदर्भे भावे करणादौ वा यथायथं सर्व्वधा-तुभ्य, इन् नित्स्वरः,
“खनिकृष्यज्यसीत्यादिना इर्वा स्वरेभेदः।

१ वंशादिपर्व्वणि (गां ट) अमरः।

२ काण्डसन्धो

३ भद्रमुस्तायाम्

४ हितावल्यां

५ पिण्डालौ राजनि॰।

६ बन्धने

७ रोगभेदे मेदि॰।

८ मायापाशे
“भिद्यते हृद-यग्रन्थिश्छिद्यन्ते सर्व्वसंशयाः” तैत्ति॰ उप॰। ग्रथि-कौठिल्ये भावे इन्।

९ कौटिल्ये। कर्त्तरि इन्।

१० ग्रन्थि-पर्ण्णवृक्षे मेदि॰। रोगभेद निदानादि सुश्रुते दर्शितं यथा
“अथातो ग्रन्थ्यपच्यर्बुदगलगण्डानां निदानं व्याख्या-स्यामः। वातादयो मांसमसृक्प्रदुष्टाः सन्दूष्य मदश्चकफानुविद्धम्। वृत्तोन्नतं विग्रथितन्तु शोफं कुर्व्वन्त्य-तोग्रन्थिरिति प्रदिष्टः। आयम्यते व्यथ्यत एति तोदंप्रत्यस्यते कृत्यत एति भेदम्। कृष्णोऽ{??}दुर्व्वस्तिरिवात-तश्च भिन्नः स्रवच्चानिलजोऽस्रमच्छम। दन्दह्यते धूप्यतिचातिमात्रं पापच्यते प्रज्वलतीव चापि। रक्तः सपी-तोऽप्यथ वापि पित्ताद्भिन्नः स्रवेदुष्णगतीव चास्रम्। शीतो[Page2742-a+ 38] विवर्णोऽल्परुजोऽतिकण्डुः पाषाणवत्संहननोपपन्नः। विराभिवृद्धिश्च कफप्रकोपाद्भिन्नः स्रवेच्छुक्लघनञ्च पूयम्। शरीरवृद्धिक्षयवृद्धिहानिः स्निग्धोमहानल्परुजोऽति-कण्डुः। मेदःकृतो गच्छति चातिभिन्ने पिण्याकसर्पिः-प्रतिमन्तु मेदः। व्यायामजातैरबलस्य तैस्तैराक्षिप्यवायुर्हि शिराप्रतानम्। संपीड्य सङ्कोच्य विशोष्य वापिग्रन्थिं करोत्युन्नतमाशु वृत्तम्। ग्रन्थिः सिराजः स तुकृच्छ्रसाध्यो भवेद्यदि स्यात्सरुजश्चलश्च। अरुक् सए-वाप्यचलोमहांश्च मर्म्मोत्थितश्चापि विवर्जनीयः”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थि¦ m. (-न्थिः)
1. The joint or knot of a reed or cane, &c.
2. A tie, the knot of a cord, &c.
3. A joint or articulation of the body,
4. A plant, commonly Gant'hiala: see ग्रन्थिपर्ण।
5. Crookedness, dis- tortion.
6. A complaint, knotting of the vessels as in varicocele, &c. E. ग्रन्थ to connect, &c. Unadi affix इन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थिः [granthiḥ], 1 A knot, bunch, protuberance in general; स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ Bh.3.2; so मेदोग्रन्थि.

A tie or knot of a cord, garment &c.; इदमुपहितसूक्ष्म- ग्रन्थिना स्कन्धदेशे Ś.1.19; Mk.1.1; Ms.2.4; Bh.1. 57.

A knot tied in the end of a garment for keeping money; hence, purse, money, property; कुसीदाद् दारिद्य्रं परकरगतग्नन्थिशमनात् Pt.1.11.

The joint or knot of a reed, cane &c. Mv.3.32.

A joint of the body.

Crookedness, distortion, falsehood, perversion of truth.

Swelling and hardening of the vessels of the body.

A difficult portion; ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात् Mb.1.1.8.

A bell, gong; गृहीत्वा ग्रन्थिमुसलं मूढो भिक्षुरवादयत् Ks.65.135. -Comp. -छेदकः, -भेदः, -मोचकः a cut-purse, a pick pocket; अङ्गुलीग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे Ms.9.277; Y.2.274; Ś.6.

पर्णः, र्णम् N. of a fragrant tree; न ग्रन्थिपर्णप्रणयाश्चरन्ति कस्तूरिकागन्धमृगा- स्तृणेषु Vikr.1.17.

a kind of perfume.

बन्धनम् tying together the garments of the bride and the bridegroom at the marriage ceremony.

tying a knot.

a ligament. -मूलम् garlic. -वज्रकः a kind of steel. -हरः a minister.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थि m. a knot , tie , knot of a cord , knot tied in the end of a garment for keeping money( Pan5cat. ), bunch or protuberance of any kind ( esp. if produced by tying several things together) RV. ix , 97 , 18 and x , 143 , 2 AV. TS. etc.

ग्रन्थि m. the joint of a reed or cane Prab. v , i , 8

ग्रन्थि m. joint of the body Mr2icch. i , 1 Dhu1rtas. Sa1h.

ग्रन्थि m. a complaint , (knotting i.e. )swelling and hardening of the vessels (as in varicocele) R. Sus3r.

ग्रन्थि m. " a knot tied closely and therefore difficult to be undone " , difficulty , doubt ChUp. Kat2hUp. Mun2d2Up. MBh. etc.

ग्रन्थि m. a bell Katha1s. lxv , 135 f.

ग्रन्थि m. N. of several plants and bulbous roots( ग्रन्थि-पर्ण, हिता-वली, भद्र-मुस्ता, पिण्डा-लु) L. (See. उदर-, कटु-, काल-, कृमि-, केश-, गो-, दाम-, etc. )

ग्रन्थि m. crookedness( lit. and fig. ) L.

"https://sa.wiktionary.org/w/index.php?title=ग्रन्थि&oldid=344503" इत्यस्माद् प्रतिप्राप्तम्