ग्रन्थिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थिः, पुं, (ग्रन्थ ग सन्दर्भे + “स्वनिकष्यञ्ज्यसि- वसिवनिसनिध्वनिग्रन्थिचरिभ्यश्च ।” उणां । ४ । १३९ । इति भावकरणादौ यथायथं इः ।) वंशादिसन्धिः । गा~टि इति भाषा । तत्पर्य्यायः । पर्व्व २ परुः ३ । इत्यमरः । २ । ४ । १६२ ॥ काण्डसन्धिः ४ । (यथा, आर्य्यासप्तशत्याम् । १६८ । “इक्षोरिव सुन्दरि ! मानस्य ग्रन्थिरपि काम्यः ॥”) भद्रमुस्ता । हितावली । पिण्डालुः । इति राज- निर्घण्टः ॥ (अन्योन्याध्यासः । मायापाशः । यथा, भागवते । १ । २ । २१ । शुद्धे च तैलं त्ववचारणीयं विडङ्गपाठारजनीविपक्वम् ॥ मेदः समुत्थे तिलकल्कदिग्धं दत्त्वोपरिष्ठाद्द्विगुणं पटान्तम् । हुताशतप्तन मुहुः प्रमृज्या- ल्लोहेन धीमान् दहनं हिताय ॥ प्रलिप्य दार्व्वीमथ लाक्षया वा प्रतप्तया स्वेदनमस्य कार्य्यम् । निपात्य वा शस्त्रमपोह्य मेदो- दहेत् सुपक्वन्त्वथवा विदार्य्यम् ॥ प्रक्षाल्य मूत्रेण तिलैः सुपिष्टैः सुवर्च्चिकाद्यैर्हरितालमिश्रैः । ससैन्धवैः क्षौद्रघृतप्रगाढैः क्षारोत्तरैरेनमभिप्रशोध्य ॥” इति सुश्रुते चिकित्सितस्थानेऽष्टादशेऽध्याये ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थिः [granthiḥ], 1 A knot, bunch, protuberance in general; स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ Bh.3.2; so मेदोग्रन्थि.

A tie or knot of a cord, garment &c.; इदमुपहितसूक्ष्म- ग्रन्थिना स्कन्धदेशे Ś.1.19; Mk.1.1; Ms.2.4; Bh.1. 57.

A knot tied in the end of a garment for keeping money; hence, purse, money, property; कुसीदाद् दारिद्य्रं परकरगतग्नन्थिशमनात् Pt.1.11.

The joint or knot of a reed, cane &c. Mv.3.32.

A joint of the body.

Crookedness, distortion, falsehood, perversion of truth.

Swelling and hardening of the vessels of the body.

A difficult portion; ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात् Mb.1.1.8.

A bell, gong; गृहीत्वा ग्रन्थिमुसलं मूढो भिक्षुरवादयत् Ks.65.135. -Comp. -छेदकः, -भेदः, -मोचकः a cut-purse, a pick pocket; अङ्गुलीग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे Ms.9.277; Y.2.274; Ś.6.

पर्णः, र्णम् N. of a fragrant tree; न ग्रन्थिपर्णप्रणयाश्चरन्ति कस्तूरिकागन्धमृगा- स्तृणेषु Vikr.1.17.

a kind of perfume.

बन्धनम् tying together the garments of the bride and the bridegroom at the marriage ceremony.

tying a knot.

a ligament. -मूलम् garlic. -वज्रकः a kind of steel. -हरः a minister.

"https://sa.wiktionary.org/w/index.php?title=ग्रन्थिः&oldid=344507" इत्यस्माद् प्रतिप्राप्तम्