ग्रन्थिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थिकम्, क्ली, (ग्रन्थिभिः कायति प्रकाशते इति । कै + कः ।) पिप्पलीमूलम् । (अस्य पर्य्याया यथा, “ग्रन्थिकं पिप्पलीमूलमुषणं चटकाशिरः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमं भागे ॥) ग्रन्थिपर्णम् । गुग्गुलुः । इति मेदिनी । रे । ६ ॥

ग्रन्थिकः, पुं, (ग्रन्थिभिः पर्व्वभिः कायतीति । ग्रन्थि + कै + कः ।) करीरः । (ग्रन्थिना कौटि- ल्येन कायतीति । कै + कः । यद्वा ग्रन्थः पञ्जिकास्यास्तीति ठन् ।) दैवज्ञः । (यथा, महा भारते । १४ । ७० । ७ । “तत्र मल्ला नटाश्चैव ग्रन्थिकाः सौख्यशायिकाः । सूतमागधसङ्घाश्चाप्यस्तुवंस्तं जनार्द्दनम् ॥”) सहदेवाख्यपाण्डवः । इति मेदिनी । के । ८१ ॥ (नकुलश्च । इयमाख्या तु यदानेन छद्मरूपिणा विराटगृहे वासः कृतस्तदैव जाता । यथा, महाभारते । ४ । ३ । २ । नकुल उवाच । “अश्वबन्धो भविष्यामि विराटनृपतेरहम् । सर्व्वथा ज्ञानसम्पन्नः कुशलः परिरक्षणे । ग्रन्थिको नाम नाम्नाहं कर्म्मैतत् सुप्रियं मम ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थिक नपुं।

पिप्पलीमूलम्

समानार्थक:ग्रन्थिक,पिप्पलीमूल,चटकाशिरस्

2।9।110।2।1

शिग्रुजं श्वेतमरिचं मोरटं मूलमैक्षवम्. ग्रन्थिकं पिप्पलीमूलं चटकाशिर इत्यपि॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थिक¦ न॰ ग्रन्थिरिव + कायति--कै--क ग्रन्थ + अस्त्यर्थेठन् वा।

१ पिप्पलीमूले

२ ग्रन्थिपर्णे

३ गुग्गुलौ

४ करीरेवंशे

५ दैवज्ञे

६ सहदेवाख्ये पाण्डवे च पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थिक¦ m. (-कः)
1. An astrologer, a fortune teller.
2. The youngest of the Pandus.
3. A thorny plant: see करीर। n. (-कं)
1. The root of long pepper.
2. A kind of resin, Bdellium.
3. A perfume: see ग्रन्थि- पर्ण। E. कन् added to the preceding, or ग्रन्थ a book, &c. and ठन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थिकः [granthikḥ], 1 An astrologer, a fortuneteller; ग्रन्थिकस्तु करीरे स्याद्दैवज्ञे गुग्गुलुद्रुमे' इति विश्वलोचनः; Mb.14.7.7.

The name assumed by Nakula when at the palace of Virāṭa.

A kind of disease of the outer ear.

A Bamboo-shoot; L. D. B.

कम् The plant Piper longum (Mar. गांठी पिंपळमूळ).

The gum-resin (गुग्गुलु).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थिक m. a relater , narrator (? , " one who understands the joints or divisions of time , of the year , etc. " [fr. ग्रन्थिSee. काल-ग्रन्थि] , an astrologer , fortune-teller L. ) MBh. xiv , 2039 Pat. on Pa1n2. 1-4 , 29 and iii , 1 , 26 Va1rtt. 15

ग्रन्थिक m. a kind of disease of the outer ear Sus3r.

ग्रन्थिक m. a kind of plant or substance Car. vi , 18

ग्रन्थिक m. a N. assumed by नकुल(when master of the horse to king विराट) MBh. iv , 63 and 319

ग्रन्थिक m. = सह-देवL.

ग्रन्थिक mn. Capparis aphylla L.

ग्रन्थिक mn. a kind of resin , bdellium L.

ग्रन्थिक n. = न्थीक, pepper Sus3r. iv , 37 , 35 ; vi , 42 , 23

ग्रन्थिक n. = न्थिपर्णकL.

ग्रन्थिक n. a kind of disease of women Gal.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GRANTHIKA : Name assumed by Nakula during his life incognito at the Virāṭa palace. (Virāṭa Parva, Chapter 3, Verse 4).


_______________________________
*3rd word in right half of page 299 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ग्रन्थिक&oldid=499397" इत्यस्माद् प्रतिप्राप्तम्