ग्रन्थिपर्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थिपर्णम्, क्ली, (ग्रन्थिषु पर्णानि यस्य । ग्रन्थि- प्रचुराणि पर्णानि यस्येति वा ।) वृक्षविशेषः । गा~ठियाला इति भाषा ॥ तत्पर्य्यायः । शुकम् २ वर्हिपुष्पम् ३ स्थौणेयम् ४ कुक्कुरम् ५ । इत्य- मरः । २ । ४ । १३२ ॥ वर्हिःपुष्पम् ६ वर्ही ७ पुष्पम् ८ वर्हम् ९ शुकवर्हम् १० । इति तट्टीका ॥ स्थौणेयकम् ११ कुशपुष्पम् १२ गुत्थकम् १३ । इति रत्नमाला ॥ विशीर्णाख्यम् १४ स्वाराम- गुच्छकम् १५ वर्हिः १६ शुकपुच्छम् १७ शुक- च्छदम् १८ । इति ग्रन्थान्तरम् ॥ ग्रन्थिकम् १९ काकपुष्पम् २० नीलपुष्पम् २१ सुगन्धम् २२ तैलपर्णकम् २३ । अस्य गुणाः । तिक्तत्वम् । तीक्ष्णत्वम् । कटुत्वम् । उष्णत्वम् । दीपनत्वम् । लघुत्वम् । कफवातविषश्वासकण्डूदौर्गन्ध्यनाशि- त्वञ्च । इति भावप्रकाशः ॥ अस्य लेपनगुणः । रूक्षतालक्ष्मीराक्षसज्वरनाशित्वम् । इति राज- वल्लभः ॥

ग्रन्थिपर्णः, पुं, (ग्रन्थिः पर्व्व तत्प्रचुराणि पर्णा- न्यस्य ।) चोरकनामगन्धद्रव्यम् । इति राज- निर्घण्टः ॥ (चोरकशब्देऽस्य गुणादयो ज्ञेयाः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थिपर्ण नपुं।

ग्रन्थिपर्णम्

समानार्थक:ग्रन्थिपर्ण,शुक,बर्हपुष्प,स्थौणेय,कुक्कुर

2।4।132।2।1

प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च। ग्रन्थिपर्णं शुकं बर्हं पुष्पं स्थौणेयकुक्कुरे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थिपर्ण¦ न॰ ग्रन्थौ पर्णान्यस्य ग्रन्थीनि ग्रन्थयुतानि वापर्णान्यस्य। (गाठिबाला)

१ वृक्षभेदे अमरः।
“ग्रन्थि-पर्णं तिक्ततीक्ष्णं कदूष्णं दीपनं लघु। कफवातविष-श्वासकण्डूदौर्गन्ध्यनाशनम्” भावप्र॰।

२ चोरनामगन्धद्रव्येराजनि॰

३ जतुकालताया स्त्री राजनि॰

४ गण्ड-दूर्वायां स्त्री राजनि॰ गोरा॰ ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थिपर्ण¦ m. (-र्णः) A plant, and according to some authorities a perfume commonly called Gant'hiala. E. ग्रन्थ a knot, and पर्ण a leaf.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थिपर्ण/ ग्रन्थि--पर्ण m. id. L.

ग्रन्थिपर्ण/ ग्रन्थि--पर्ण n. = -पर्णकL.

"https://sa.wiktionary.org/w/index.php?title=ग्रन्थिपर्ण&oldid=344575" इत्यस्माद् प्रतिप्राप्तम्