ग्रन्थ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थ् [granth], 1, 9 P., 1 U., 1 Ā. (ग्रन्थति, ग्रथ्नाति, ग्रन्थयति- ते, also ग्रथति, ग्रथते)

To fasten, tie or string together; ग्रन्थित्वेव स्थितं रुचः Bk.7.15; स्रजो ग्रथयते &c.

To arrange, class together, connect in a regular series.

To wind round.

To write, compose; ग्रथ्नामि काव्य- शशिनं विततार्थरश्मिम् K. P.1.

To form, make, produce; ग्रथ्नन्ति बाष्पबिन्दुनिकरं पक्ष्मपङ्क्तयः K.6; Bk.17.69.

To set or strew with.

"https://sa.wiktionary.org/w/index.php?title=ग्रन्थ्&oldid=344721" इत्यस्माद् प्रतिप्राप्तम्