ग्रसिष्णु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रसिष्णु¦ त्रि॰ ग्रस--इष्णुच्।

१ ग्रसनशीले
“अत्ता चराचरग्रहणात्” शा॰ सू॰ न्यायात्

२ परब्रह्मणि च।
“भूत-भर्त्तृ च तजज्ञेयं ग्रसिष्णु प्रभविष्णु च” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रसिष्णु¦ mfn. (-ष्णुः-ष्णुः-ष्णु) Eating, taking food. E. ग्रस् to eat, इष्णुच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रसिष्णु [grasiṣṇu], a. Accustomed to swallow; भूतभर्तृ च यज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च Bg.13.16. -m. The Supreme Soul.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रसिष्णु mfn. accustomed to swallow or absorb Bhag. xiii , 16.

"https://sa.wiktionary.org/w/index.php?title=ग्रसिष्णु&oldid=344796" इत्यस्माद् प्रतिप्राप्तम्