ग्रस्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रस्तम्, त्रि, (ग्रस्यते स्म इति । ग्रस + क्तः । “यस्य विभाषा ।” ७ । २ । १५ । इति इडभावः ।) लुप्तवर्णपदम् । असम्पूर्णवाक्यम् । भुक्तम् । (यथा, रामायणे । २ । ४२ । १२ । “राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुम्रतो यथा ॥”) खादितम् । इत्यमरः । १ । ६ । २० ॥ (आक्रा- न्तम् । यथा, याज्ञवल्क्ये । ३ । २४४ । “दीर्घतीव्रामयग्रस्तं ब्राह्मणं गामथापि वा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रस्त नपुं।

अशक्त्यादिना_सम्पूर्णोच्चारितम्

समानार्थक:लुप्तवर्णपद,ग्रस्त

1।6।20।1।2

लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम्. अम्बूकृतं सनिष्टीवमबद्धं स्यादनर्थकम्.।

पदार्थ-विभागः : , गुणः, शब्दः

ग्रस्त वि।

भक्षितम्

समानार्थक:भक्षित,चर्वित,लिप्त,प्रत्यवसित,गिलित,खादित,प्सात,अभ्यवहृत,अन्न,जग्ध,ग्रस्त,ग्लस्त,अशित,भुक्त

3।1।111।1।4

अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते। क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रस्त¦ त्रि॰ ग्रस--कर्मणि क्त उदित्त्वात् क्त्वोवेट्कत्वेन इडभावः।

१ भक्षिते लुप्तवर्णपदे

२ असंपूर्णोच्चारितशब्दे न॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रस्त¦ mfn. (-स्तः-स्ता-स्तं)
1. Inarticulately pronounced, slurred, uttered with the omission of a letter or syllable.
2. Eaten.
3. Taken, seized.
4. Affected by.
5. Commenced as an eclipse, eclipsed. E. ग्रस् to eat, affix कर्मणि क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रस्त [grasta], p. p. [ग्रस् कर्मणि क्त]

Eaten, devoured.

Seized, stricken, affected, possessed; ग्रह˚, विपद्˚, जरा˚ U.6. 39.

Slurred; ˚मुक्तम् U.5.13; ˚आमिषम् Pt.1.193.

Eclipsed.

Taken, seized.

Tormented, afflicted; Y.3.245. -स्तम् A word or sentence half-uttered or slurred over. -Comp. -अस्तम् the setting of the sun or moon while eclipsed. -उदयः rising of the sun or moon while eclipsed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रस्त mfn. swallowed , eaten Pan5cat.

ग्रस्त mfn. taken , seized W.

ग्रस्त mfn. surrounded or absorbed Sus3r.

ग्रस्त mfn. possessed (by a demon) Das3. iv Hit.

ग्रस्त mfn. involved in MBh. xiii , 7292 R. iv , 50 , 11

ग्रस्त mfn. tormented , affected by Ya1jn5. iii , 245 Pan5cat. etc.

ग्रस्त mfn. eclipsed MBh. iii , 2667 R. etc.

ग्रस्त mfn. inarticulately pronounced , slurred RPra1t. La1t2y. Pa1n2S3. ( RV. )35 Pat.

ग्रस्त mfn. ( अ-neg. ) ChUp.

ग्रस्त n. inarticulate pronunciation of the vowels Pat. Introd. on Va1rtt. 18.

"https://sa.wiktionary.org/w/index.php?title=ग्रस्त&oldid=344806" इत्यस्माद् प्रतिप्राप्तम्