ग्रामीण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रामीणः, पुं, (ग्रामे भवः । ग्राम + “ग्रामाद्य- खञौ ।” ४ । २ । ९४ । इति खञ् ।) ग्राम्य- शूकरः । इति राजनिर्घण्टः ॥ कुक्कुरः । काकः । ग्रामोत्पन्ने त्रि । इति मेदिनी । णे । ४६ ॥ (यथा, भाषापरिच्छेदे । ७९ । “ग्रामीणस्य प्रथमतः पश्यतो गवयादिकम् । सादृश्यधीर्गवादीनां या स्यात् सा करणं मतम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रामीण¦ पुंस्त्री ग्रामे भवः खञ्।

१ कुक्कुरे,

२ काके, मेदि॰

३ ग्राम्यशूकरे च राजनि॰।

४ ग्रामोद्भवे त्रि॰।
“ग्रामी-णस्य प्रथमतः पश्यतोगबयादिकम्” भाषा॰। ग्रामीण-वध्वस्तमलक्षिता जनः” माघः।

५ गीलिकोषधौ, मेदि॰

६ पालङ्क्यशाके च स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रामीण¦ mfn. (-णः-णा-णं)
1. A villager, a rustic.
2. Produced in or pecu- liar to a village.
3. Vulgar, rude. 4, Chromatic. m. (-णः)
1. A dog.
2. A crow. f. (-णा) The indigo plant. E. ग्राम and खञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रामीण [grāmīṇa], a. [ग्रामे भवः खञ्]

Vulgar, rude.

Chromatic.

Belonging to a village.

णः A villager; ग्रामीण- वध्वस्तमलक्षिता जनैश्चिरं वृतीनामुपरि व्यलोकयन् Śi.12.37; Amaru.13.

A dog.

A crow. - A hog.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रामीण mfn. ( Pa1n2. 4-2 , 94 ; 3 , 25 Ka1s3. )produced in or peculiar to a village W.

ग्रामीण mfn. rustic , vulgar , rude Bhpr.

ग्रामीण mfn. ifc. See. एक-

ग्रामीण mfn. = ग्रामैः सम्भृतL. ( मीन)

ग्रामीण mfn. (in music) chromatic W.

ग्रामीण m. a villager , peasant Kaus3. 11 Bhartr2. etc.

ग्रामीण m. a dog L.

ग्रामीण m. = म-कोलL.

ग्रामीण m. a crow L.

"https://sa.wiktionary.org/w/index.php?title=ग्रामीण&oldid=346244" इत्यस्माद् प्रतिप्राप्तम्