सामग्री पर जाएँ

ग्राम्यधर्म

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राम्यधर्म पुं।

मैथुनम्

समानार्थक:व्यवाय,ग्राम्यधर्म,मैथुन,निधुवन,रत

2।7।57।1।2

व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम्. त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः॥

पदार्थ-विभागः : , क्रिया

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राम्यधर्म/ ग्राम्य--धर्म m. a villager's duty Pan5cat. i , 3 , 21/22

ग्राम्यधर्म/ ग्राम्य--धर्म m. " a villager's right (opposed to the right of a recluse) " , sexual intercourse MBh. iii Hariv. 1259 Sus3r. BhP. iii BrahmaP.

"https://sa.wiktionary.org/w/index.php?title=ग्राम्यधर्म&oldid=346413" इत्यस्माद् प्रतिप्राप्तम्