ग्राम्यवादिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राम्यवादिन्¦ त्रि॰ ग्राम्यं वदति णिनि। ग्राम्यशब्द वादकेहालिकादौ।
“यः परस्तात् ग्राम्यबादी तस्य गृहाद्व्रीहीनाहरेत्” तैत्ति॰

२ ।

३ ।

१ ।

३ । [Page2774-a+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राम्यवादिन्/ ग्राम्य--वादिन् m. a village bailiff TS. ii , 3 , 1 , 3.

"https://sa.wiktionary.org/w/index.php?title=ग्राम्यवादिन्&oldid=346464" इत्यस्माद् प्रतिप्राप्तम्