ग्रावन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रावन् पुं।

पर्वतः

समानार्थक:महीध्र,शिखरिन्,क्ष्माभृत्,अहार्य,धर,पर्वत,अद्रि,गोत्र,गिरि,ग्रावन्,अचल,शैल,शिलोच्चय,नग,अग,जीमूत,भूभृत्,मरु,अवि

2।3।1।2।4

महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः॥ अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः॥

अवयव : पाषाणः,पर्वताग्रः,मेखलाख्यपर्वतमध्यभागः,पर्वतनिर्गतशिलाखण्डः

 : मेरुपर्वतः, लोकालोकपर्वतः, लङ्काधिष्ठानपर्वतः, पश्चिमपर्वतः, उदयपर्वतः, हिमवान्, निषधपर्वतः, विन्ध्यापर्वतः, माल्यवान्, परियात्रकपर्वतः, गन्धमादनपर्वतः, हेमकूटपर्वतः, पर्वतसमीपस्थाल्पपर्वतः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

ग्रावन् पुं।

पाषाणः

समानार्थक:पाषाण,प्रस्तर,ग्रावन्,उपल,अश्मन्,शिला,दृषद्

2।3।4।1।3

पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत्. कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः॥

 : पतितस्थूलपाषाणः, पर्वतनिर्गतशिलाखण्डः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रावन्¦ पु॰ ग्रसते ग्रस--ड ग्रः आवनति वन--संभक्तौ विच्कर्म॰।

१ प्रस्तरे,

२ पर्व्वते, अमरः

३ मेघे घिश्वः।

३ दृढे त्रि॰ शब्दर॰।
“श्रोता ग्रावाणोविदुषो नयज्ञम्” यजु॰

६ ।

२६ ।
“मूर्द्ध्नि ग्राव्णां जर्जरानिर्झरौवाः” माघः।
“ग्रावसु संमुखेष्वधिनिदधातिक्षत्रं वै सोमोविशोग्रावाणः” शत॰ व्रा॰

३ ।

९ ।

३ ।

३ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रावन्¦ mfn. (-वा-वा-व) Hard, solid. m. (-वा)
1. A stone or rock.
2. A mountain.
3. A cloud. E. ग्रसते ग्रस ड ग्रः आवनति वन सम्भक्तौ विच् कर्म |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रावन् [grāvan], a. Hard, solid. -m.

A stone or rock; किं हि नामैतदम्बुनि मज्जन्त्यलाबूनि ग्रावाणः संप्लवन्त इति Mv.1; अपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम् U.1.28; Śi.4.23.

A mountain.

A cloud.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रावन् m. a stone for pressing out the सोम(originally 2 were used RV. ii , 39 , 1 ; later on 4 [ S3a1n3khBr. xxix , 1 ] or 5 [Sch. on S3Br. etc. ]) RV. AV. VS. S3Br.

ग्रावन् m. a stone or rock MBh. iii , 16435 Bhartr2. S3is3. BhP. etc.

ग्रावन् m. a mountain L.

ग्रावन् m. a cloud Naigh. i , 10

ग्रावन् m. = ग्राव-स्तुत्Hariv. 11363

ग्रावन् mfn. hard , solid L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रावन् पु.
सोमलता के सवनार्थ प्रयुक्त प्रस्तर, मूल रूप से दो, ऋ.वे. 2.39.1 (ग्रावाणेव तदिदर्थं जरेथे), बाद में इनकी संख्या 4 हो गई, शांखा. ब्रा. 29.1; अथवा पाँच पत्थरों का उल्लेख किया गया है, श.ब्रा. 3.5.4.24 भाष्य; वास्तव में 4 ‘ग्रावन्’ एवं एक उपांशु-सवन‘, का.श्रौ.सू. 8.5.28; वै.श्रौ.सू. 11.9; कुछ लोगों के मतानुसार ’उपांशुसवन के अतिरिक्त ‘ग्रावन्’ की संख्या पाँच होती है, मा.श्रौ.सू. 2.3.1.21. लघु-सवन (क्षुल्लकाभिषव) के समय अध्वर्यु सोम के डण्ढलों को केवल उपांशु सवन से ही कूटता है, आप.श्रौ.सू. 12.1०.2; बौ.श्रौ.सू. 7.5; CH 153. महासवन (महाभिषव) के समय ‘अभिषवणचर्म’ के चारों ओर बैठे हुए चारों ऋत्विज् अपने-अपने पत्थरों से सोम के डण्ढल पर प्रहार करते हैं, और उन पर जल छिड़कते हैं; का.श्रौ.सू. 9.5.1 (उपविष्टयोरभिषुण्वन्ति चत्वारः पर्युपेशनसार्मथ्यात्); CH 158; वे प्रत्येक एक अरत्नि के बराबर एवं तीक्ष्ण धार वाले होते हैं, का.श्रौ.सू. 1.3.36; भाष्य. ग्रावमुख (ग्राव्णः मुखम्) ‘ग्रावन्’-संज्ञक सवन-प्रस्तर का सामने वाला भाग, बौ.श्रौ.सू. 7.6 ग्रावस्तुत्

"https://sa.wiktionary.org/w/index.php?title=ग्रावन्&oldid=499412" इत्यस्माद् प्रतिप्राप्तम्