ग्राहक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राहकः, पुं, (गृह्णातीति । ग्रह + ण्वुल् ।) सिता- वरशाकम् । इति राजनिर्घण्टः ॥ हिंस्रपक्षी । व्यालग्राही । ग्रहीतरि त्रि । इति शब्दरत्ना- वली ॥ (ग्रह + णिच् + ण्वुल् । ज्ञापकः । यथा, महाभारते । ३ । २१० । १३ । “यथास्वं ग्राहकाण्येषां शब्दादीनामिमानि तु ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राहक¦ पु॰ ग्रह--ण्वुल्।

१ श्येनपक्षिणि

२ विषवैद्ये च।

३ ग्रहीतरि त्रि॰। ग्रह--णिच्--ण्वुल्।

४ ज्ञापकेलिङ्गेन्द्रियादौ
“ग्राहकैर्गृह्यते चौरो लोप्त्रेणाथ पदेनवा” याज्ञ॰
“यथास्वं ग्राहकाण्येषां शब्दादीनामि-मानि तु। इन्द्रियाणि सदा देही धारयन्निव तप्यते” भा॰ वन॰

२१

० अ॰।

५ सितावरशाके राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राहक¦ mfn. (-कः-की-कं) One who takes or seizes, one who accepts or receives. m. (-कः)
1. A hawk, a falcon.
2. A police officer, a cons- table, a bailiff. E. ग्रह् to take, णिच् ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राहक [grāhaka], a. (हिका f.) [ग्रह् ण्वुल्]

One who receives, takes &c.

Captivating, persuading; हेतुमद्- ग्राहकम् (वाक्यम्) Mb.12.113.7.

कः A hawk, falcon.

A curer of poison.

A purchaser.

A policeofficer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राहक mf( इका)n. one who seizes or takes captive Ya1jn5. ii , 266

ग्राहक mf( इका)n. one who seizes (the sun or moon) , who eclipses Su1ryas. iv , vi

ग्राहक mf( इका)n. one who receives or accepts Hcat. i , 7

ग्राहक mf( इका)n. a purchaser Pan5cat. Katha1s. lxi Tantras.

ग्राहक mf( इका)n. containing , including Sa1h. Sch. on RPra1t. and KapS. i , 40

ग्राहक mf( इका)n. perceiving , perceiver , (in phil. ) subject MBh. iii , 13932 KapS. v , 98 and vi , 4 Sa1m2khyak. 27 Sch. Sarvad.

ग्राहक mf( इका)n. captivating , persuading MBh. xii , 4202 R.

ग्राहक m. a hawk , falcon (catching snakes) L.

ग्राहक m. Marsilea quadrifolia L.

ग्राहक m. N. of a demon causing diseases Hariv. 9561

ग्राहक mfn. ifc. the taking hold of Das3. vii , 193 ( v.l. ग्रह्).

"https://sa.wiktionary.org/w/index.php?title=ग्राहक&oldid=499414" इत्यस्माद् प्रतिप्राप्तम्