ग्राह्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राह्य¦ त्रि॰ ग्रह--ण्यत्।

१ ग्रहीतुमुचिते,

२ ग्रहणयोग्ये,[Page2775-b+ 38]

३ उपादेये,

४ स्वीकार्य्ये,

५ ज्ञेये च।
“शस्त्रं द्विजातिभिर्ग्राह्यं धर्म्भो यत्रोपरुध्यते” मनुः।
“अस्मिंस्तु किलसंमा{??} ग्राह्यम् विविधमायुधम्” भा॰ द्रो॰

११

२ अ॰।
“अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्म्मणः” स्मृतिः
“विषादप्यमृतं ग्राह्यम्” मनुः।
“चक्षुर्ग्राह्यं भवे-द्रूपम्” भाषा॰।

६ प्रतिबध्यज्ञाने प्रकारीभूतधर्म्मेयथा ह्रदीवह्न्यभाववानिति ज्ञानस्य प्रतिवध्यं ह्रदोवह्निमानितिज्ञानं तत्र प्रकारीभूतो वह्निः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राह्य¦ mfn. (-ह्यः-ह्या-ह्यं)
1. To be seized, to be taken, to be accepted.
2. To be accepted as a rule or a law, to be acknowledged or assented to.
3. To be attended to or obeyed.
4. To be admitted in evidence, &c.
5. To be apprehended or arrested. E. ग्रह् to take, ण्यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राह्य [grāhya], a. [ग्रह् ण्यत्]

To be taken or seized &c., see ग्रह्.

To be understood; इन्द्रियग्राह्यः Ms.1.7.

Acceptable; सा सेवा या प्रभुहिता ग्राह्या वाक्यविशेषतः Pt.1.46.

To be received in a hospitable manner.

To be admitted in evidence; स्वभावेनैव यद्ब्रूयुस्तद् ग्राह्यं व्यावहारिकम् Ms.8.78.

ह्यम् A present.

The object of sensual perception. -ह्यः An eclipsed globe (sun or moon).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राह्य mfn. to be seized or taken or held RV. x , 109 , 3 Mn. Ya1jn5. MBh. etc.

ग्राह्य mfn. to be clasped or spanned Katha1s. lxxiv , 217

ग्राह्य mfn. to be captured or imprisoned Ya1jn5. ii , 267 and 283 MBh. etc.

ग्राह्य mfn. to be overpowered Prab. ii , 8/9

ग्राह्य mfn. ( अ-neg. ) R. B. iii , 33 , 16

ग्राह्य mfn. to be picked or gathered R. iv , 43 , 29

ग्राह्य mfn. to be received or accepted or gained Mn. Ya1jn5. MBh. etc.

ग्राह्य mfn. to be taken in marriage , xiii , 5091

ग्राह्य mfn. to be received in a friendly or hospitable manner , xii , 6282

ग्राह्य mfn. to be insisted upon Katha1s. xvii , 83

ग्राह्य mfn. to be chosen or taken account of Ra1jat. iv , 612

ग्राह्य mfn. to be perceived or recognised or understood Mn. i , 7 MBh. etc. (See. अ-)

ग्राह्य mfn. (in astron. ) to be observed VarBr2S.

ग्राह्य mfn. to be considered R. v , vii VarBr2S. lxi , 19

ग्राह्य mfn. to be understood in a particular sense , meant Vop. vi , 15 Pa1n2. Sch.

ग्राह्य mfn. to be accepted as a rule or law , to be acknowledged or assented to , to be attended to or obeyed , to be admitted in evidence Mn. viii , 78 Ya1jn5. MBh. etc.

ग्राह्य mfn. to be undertaken or followed (a vow) Katha1s. vcii , 38

ग्राह्य mfn. to be put (as confidence) in( loc. ) , lviii , 36

ग्राह्य m. an eclipsed globe (sun or moon) Su1ryas.

ग्राह्य n. poison( NBD. ; " a present " BRD. ) L.

ग्राह्य n. the objects of sensual perception Yogas. i , 41

"https://sa.wiktionary.org/w/index.php?title=ग्राह्य&oldid=346729" इत्यस्माद् प्रतिप्राप्तम्