ग्रुच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रुच् [gruc], 1 P. (ग्रोचति)

To steal, rob.

To go.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रुच् (= ग्लुच्) cl.1 P. ग्रोचति( aor. अग्रुचत्, or अग्रोचीत्Pa1n2. 3-1 , 58 ; in derivatives क्for च्, vii , 3 , 59 Siddh. )to steal Dha1tup. vii , 17 ; to go ib.

"https://sa.wiktionary.org/w/index.php?title=ग्रुच्&oldid=346906" इत्यस्माद् प्रतिप्राप्तम्