ग्रैव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रैवम्, क्ली, (ग्रीवायां भवम् । “ग्रीवाभ्योऽण् च ।” ४ । ३ । ५७ । इति अण् ।) ग्रीवाभूषणम् । इति शब्दरत्नावली ॥ (यथा, रघुः । ४ । ४८ ॥ “भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् । नास्रसत् करिणां ग्रैवं त्रिपदीच्छेदिनामपि ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रैव¦ त्रि॰ ग्रीवायां भवः शरीरावयवत्वात् यति प्राप्ते
“ग्री-वाभ्योऽण् च” पा॰ अण्। ग्रीवाभवे
“नास्रसत् करिणांग्रैवं त्रिपदीच्छेदिनामपि” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रैव¦ mfn, (-वः-वी-वं) Belonging to the neck, &c. n. (-वं)
1. A necklace, a close necklace or collar.
2. A chain worn round the neck of an elephant, &c. E. ग्रीवा the necklace, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रैव [graiva], (-वी f.). ग्रैवेय (-यी f.) a. [ग्रीवायां भवः; अण् ढञ् वा] Being on or belonging to the neck; ग्रैवेयाणा- मारवो बृंहितानि Śi.18.1.

वम्, यम् A collar or necklace; Mb.6.96.7.

A chain worn round the neck of an elephant; नास्रसत् करिणां ग्रैवं त्रिपदीच्छेदिनामपि R.4.48,75; तूर्णवर्माण्यथो कक्षान् ग्रैवेयाण्यथ कम्बलान् Mb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रैव mfn. (fr. ग्रीवाPa1n2. 4-3 , 57 )representing the neck S3a1n3khS3r. xviii , 3 , 1

ग्रैव n. a necklace L.

ग्रैव n. a chain worn round the neck of an elephant Ragh. iv , 48.

"https://sa.wiktionary.org/w/index.php?title=ग्रैव&oldid=346923" इत्यस्माद् प्रतिप्राप्तम्