ग्रैवेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रैवेयम्, क्ली, (ग्रीवायां भवम् । “चात् ढञ् ।” “ग्रीवाभ्योऽण् च ।” ४ । ३ । ५७ । इत्यस्य सूत्रस्य वार्त्तिकोक्त्या चकारात् ढञ् ।) कण्ठ- भूषणम् । इति शब्दरत्नावली ॥ (यथा, महा- भारते । ७ । ३५ । ३४ । “पुनर्द्विपान् द्विपारोहान् वैजयन्त्यङ्कुशध्वजान् । तूणवर्म्माण्यथो कक्षान् ग्रैवेयाण्यथ कम्बलान् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रैवेय¦ त्रि॰ ग्रीवायां भवः
“ग्रीवाभ्योऽण च” पा॰ चात् ढञ्। ग्रीवाभवे
“सरलासक्तमातङ्गग्रैवेयस्फुरितत्विषाम्” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रैवेय¦ mfn. (-यः-यी-यं) Belonging to the neck. n. (-यं)
1. A collar, a neck- lace.
2. A chain on the neck of an elephant or horse. E. ग्रीवा, and ढक् affix; also ग्रैवेयक।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रैवेय n. ( Pa1n2. 4-3 , 57 ) a necklace L.

ग्रैवेय m. n. a chain worn round the neck of an elephant MBh. vi f. R. i Ragh. iv , 75 Das3. vii , 191.

"https://sa.wiktionary.org/w/index.php?title=ग्रैवेय&oldid=346932" इत्यस्माद् प्रतिप्राप्तम्