ग्रैवेयक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रैवेयकम्, क्ली, (ग्रीवायां भवमिति । “कुल कुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु ।” ४ । २ । ९६ । इति ढकञ् ।) कण्ठभूषा । इत्यमरः । २ । ६ । १०४ ॥ (यथा, मार्कण्डेयपुराणे । ८२ । २५ । “नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रैवेयक नपुं।

कण्ठाभरणम्

समानार्थक:ग्रैवेयक,कण्ठभूषा

2।6।104।1।1

ग्रैवेयकं कण्ठभूषा लम्बनं स्याल्ललन्तिका। स्वर्णैः प्रालम्बिकाथोरः सूत्रिका मौक्तिकैः कृता॥

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रैवेयक¦ न॰ ग्रीवायां बद्धः अलङ्कारः
“कुलकुक्षिग्रीवाभ्यःश्वास्यलङ्कारेषु” पा॰ ढकञ्। ग्रीवाबद्धे अलङ्कारभेदे(कण्ठी)
“अस्माकं सखि! वाससी न रुचिरे ग्रैवेयकंनोज्ज्वलम्” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रैवेयक¦ n. (-कं) A collar, an ornament for the neck. E. ग्रीवा and ढकङ् affix: see ग्रैव and ग्रैवेय।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रैवेयकम् [graivēyakam], [ग्रीवायां बद्धो$लंकारः, ढकञ्]

A neck-ornament; e. g. अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलम् Ś. D.3; सा हि चन्दनवर्णाभा ग्रीवा ग्रैवेयकोचिता Rām.3.6.32.

A chain worn round the neck of an elephant.-m. (pl.) a class of deities (9 in number) sitting on the neck of Loka-puruṣa. (Jaina.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रैवेयक n. ( m. Pa1n2. 4-2 , 96 Ka1s3. )a necklace Devi1m. Sa1h.

ग्रैवेयक n. a chain worn round the neck of an elephant Das3. vii , 191

ग्रैवेयक m. pl. a class of deities (9 in number) who have their seat on the neck of the लोक-पुरुषor who form his necklace Jain.

"https://sa.wiktionary.org/w/index.php?title=ग्रैवेयक&oldid=499420" इत्यस्माद् प्रतिप्राप्तम्