ग्लह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लह् [glah], 1 U., 1 U. (ग्लहति-ते, ग्लाहयति-ते)

To gamble, to win by gambling.

To take, receive.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लह् cl.1 A1. हते( Cond. P. अग्लहीष्यत्MBh. ii , 2397 ) , to gamble , play with any one( instr. )at dice for( acc. ) , win by gambling MBh. ii , vii f. ; = ग्रह्, to take , receive Dha1tup. xvi , 49.

"https://sa.wiktionary.org/w/index.php?title=ग्लह्&oldid=347040" इत्यस्माद् प्रतिप्राप्तम्