ग्लान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लानः, त्रि, (ग्लै + कर्त्तरि क्तः ।) रोगात् क्षीण- देहः । तत्पर्य्यायः । ग्लास्नुः २ । इत्यमरः । २ । ६ । ५८ ॥ रोगी । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लान वि।

रोगेण_क्षीणितः

समानार्थक:ग्लान,ग्लास्नु

2।6।58।1।1

ग्लानग्लास्नू आमयावी विकृतो व्याधितोऽपटुः। आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लान¦ त्रि॰ ग्लै--कर्त्तरि क्त।

१ रोगादिना क्षीणदेहादौदीने अमरः। भावे क्त।

२ दैन्ये न॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लान¦ mfn. (-नः-ना-नं) Wearied, languid, feeble, exhausted by fatigue, disease, &c. E. ग्लै to be feeble, and कर्त्तरि क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लान [glāna], p. p. [ग्लै कर्तरि क्त]

Weary, languid, tired, fatigued, exhausted.

Sick, ill.

नम् Exhaustion; बुद्ध्वा पुम्प्रकृतिं च यानुचरति ग्लानेतरैश्चेष्टितैः Bṛi. S.78.12.

Disease.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लान etc. See. ib.

ग्लान mfn. feeling aversion or dislike S3Br. i , 2 , 5 , 8

ग्लान mfn. wearied , languid , exhausted , emaciated MBh. R. iii , 39 , 30 S3ak. iii , 7 ( v.l. )

ग्लान mfn. torpid Ba1dar. ii , 2 , 29 Sch.

ग्लान mfn. sick L.

ग्लान n. exhaustion MBh. xiii , 3519 VarBr2S. lxxviii , 12

ग्लान n. sickness Buddh.

"https://sa.wiktionary.org/w/index.php?title=ग्लान&oldid=347053" इत्यस्माद् प्रतिप्राप्तम्