ग्लानिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लानिः, स्त्री, (ग्लायति अनेनास्मिन् वा । ग्लै + “वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित् ।” उणां । ४ । ५१ । इति निः ।) बलदीनता । इति हेम- चन्द्रः । २ । २३३ ॥ (यथा, गीतायाम् । ४ । ७ । “यदा यदा हि धर्म्मस्य ग्लानिर्भवति भारत ! ॥”) रोगः । इति राजनिर्घण्टः ॥ (यथा, भाग- वते । ५ । २४ । १३ । “देहवैवर्ण्यदौर्गन्ध्यस्वेद- क्लमग्लानिरिति वयोऽवस्थाश्च भवन्ति ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लानिः [glāniḥ], f. [ग्लै भावे नि]

Exhaustion, langour, fatigue; मनश्च ग्लानिमृच्छति Ms.1.53; अङ्गग्लानिं सुरतजनिताम् Me.72,31; Śānti.4.4.

Decay, decline; आत्मोदयः परग्लानिर्द्वयं नीतिरितीयती Śi.2.3; यदा यदा हि धर्मस्य ग्लानि- र्भवति भारत Bg.4.7.

Debility, weakness.

Displeasure, unwillingness, sickness.

"https://sa.wiktionary.org/w/index.php?title=ग्लानिः&oldid=347072" इत्यस्माद् प्रतिप्राप्तम्