सामग्री पर जाएँ

ग्लुच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लुच् [gluc], 1 P. (ग्लोचति, ग्लुक्त)

To go, move.

To steal, rob.

To take away, deprive of; बहूनामग्लुचत् प्राणानग्लोचीच्च रणे यशः Bk.15.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लुच् (= ग्रुच्) cl.1 P. ग्लोचति( aor. अग्लुचत्, or अग्लोचीत्Pa1n2. 3-1 , 58 ) , to steal , rob Bhat2t2. xv , 30 Page374,3; to go , move Dha1tup. ( v.l. )(See. ग्लुञ्च्.)

"https://sa.wiktionary.org/w/index.php?title=ग्लुच्&oldid=347131" इत्यस्माद् प्रतिप्राप्तम्